________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भेनगारधर्मामृतवर्षिणी टीका अ०८ प्रभावतीदेवी दोहदादिनिरूपणम् २८५ तिष्ठन्ति ता अम्बा धन्याः, इति पूर्वेण सम्बन्धः । एकंच महत् विशालं 'सिरि. दामगंडं' श्रीदामकाण्डं श्रीदाम्नां शोभायुक्तमालानां काण्डं समूहं 'पाडलमल्लियचंपय- असोग- पुन्नाग-नागमरुयग-दमणग-अणोज्ज कोज्जयपउरं' पाटलामल्लिका- चम्पिका-ऽशोक-पुंनागनाग - मरुवक-दमनका- ऽनवयकुब्ज प्रचुरं, पाटलाद्या पुष्पजातयः- पाटलपुष्पं, ' गुलाब ' इति प्रसिद्धं मल्लिकापुष्पं-चम्पकपुष्पम् , अशोकपुष्पम्, पुन्नागयुष्पम् , नागपुष्पं, मरुवका पत्रजाति विशेषः, दमनकपुष्पम् , अनक्यः-सुन्दरः, कुब्जकः शतपत्रिका विशेषः, एतानि प्रचुराणि यत्र तत तथा, 'परमसुहफासदरिसणिज्ज' परमसुखस्पर्शदर्शनीयं परमसुखदः स्पर्शीयस्य तद् तच्च दर्शनीयं दृष्टिसुखदं चेति 'महया गंधद्धाणि' महामुरभिगन्धघ्राणि महामुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुश्चत् प्रसारयद् तद् आजिघ्रन्त्यः विहरंति ) इस तरह एक एक करके क्रमशः पुष्पों के अनेक स्वरों से समाच्छादित हुई शय्या पर बैठती हैं सुख से शयन करती हैं । (एगं च महं सिरीदामगंडं पाडलमल्लियचंपयअसोगपुन्नागनागमरुयगदमणगणोज्जकोज्जयपउरं परमसेहफासदरिसणिज्ज महयागंधद्धणिमु. यंत आधायमाणीओ दोहलं विणेति ) और अद्वितीय श्रीदामकांड को-शोभायुक्त मालाओ के समूह को कि जिसमें पाटल (गुलाब) मल्लिका (मोंघरा) चंपक, अशोक, पुन्नाग, नाग, मरुवा, दमनक एवं सुन्दर कुब्जक के पुष्पों का प्राचुर्य है, जिसका स्पर्श परम सुख कारक है और जो दृष्टि को आनंद दायक है तथा तृप्ति कारक महासुरभि गंध गुण वाले पुद्गलों को जो फैला रहा है सूंघती हुई अपने गर्भ मनोरथ ( अत्थुय पञ्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सन्निवनाओ य विहरति) ॥ રીતે અનુક્રમે પુનો થરથી ઢંકાએલી એવી શય્યા (પથારી) ઉપર બેસે છે અને સુખેથી શયન કરે છે.
( एगं च महं सिरीदामगंडं पाडलमाल्लियचंपयअसोगपुन्नागनागमरुय. गदमणगणोज्जकोज्ज पउरं परमसुहफासदरिसणिजं महया गंधद्धणिमुयंतंआधाय माणीओ दोहलं विणेंति)
२मा ५८ (गुदा), मदिरा, २५४, मश, पुन्ना, नी, भरुवा, દમનક અને સુંદર કુજકના પુષે પુષ્કળ પ્રમાણમાં છે, સ્પર્શ જેને અત્યંત સુખદ છે અને જે દષ્ટિને આનંદ આપનાર છે અને તુતકરનાર મહાસુગંધ ગુણવાળા પુદ્ગલેને જે ફેલાવી રહ્યો છે-એવા અદ્વિતીય (સર્વોત્તમ)
For Private And Personal Use Only