________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाताधर्मकथासूत्रे डोहला जाव विहरइ, तएणं सा पभावई देवी नवण्हं मासाणं बहुपडिपुण्णाणं अद्धटुमाण यरतिदियाणंजे से हेमंत्ताणं पढमं मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्सणं एकारसीए पुव्वरत्तावरत्त० अस्सिणी नक्खत्तेणं जोगमुवागएणं उच्चट्ठाणट्टिएसु गहेसु पमुइयपकालिएसु जणवएसु आरोग्गारोग्गं एकूणवीसइमं तित्थयरं पयाया॥ सू० ११ ॥ ____टीका-'तएणं तीसे 'इत्यादि- ततस्तदनन्तरं खलु तस्याः प्रभावत्या देव्या स्त्रिषु मासेषु बहुपतिपूर्णषु अशेषतः सम्पूर्णेषु सत्सु अयमेतदूपः दोहदः गर्भसद्भावनिताभिलाषः प्रादुर्भूतः- धन्याः खलु ता अम्बा:=पुत्रमातरः या खलु 'जलथलयभासुरप्पभूएणं' जलस्थलजभास्वरमभू - तेन जलेपु स्थलेषुच यज्जात भास्वरं विकसितं, प्रभूतं प्रचुरं, तेन ' दसद्धवन्नेणं' दशार्धवर्णेन पञ्चवर्णयुक्तेन माल्येन माल्येभ्यो हितं माल्यं-पुष्पजातं, तेन ' अत्थुयपञ्चत्थुयंसि ' आस्तृत प्रत्यास्तृते क्रमश उपर्युपरि समाच्छादिते शयनीये-शय्यायां ' सनिसन्नाओ' सनिषण्णाः संनिविष्टाः 'सण्णिवन्नाओ' संनिपन्नाः सुप्ताश्च विहरन्ति सुखेन
तएणं तीसे पभावईए' इत्यादि । टीकार्थ-(तएणं) इस के बाद (तीसे पभावईए देवीए) उस प्रभावती देवी के जब (तिण्हं मासाणं बहुपडिपुनाणं ) तीन मास अच्छी तरह से पूर्ण हो चुके-तब ( इमेयारूवे दोहले पाउन्भूए ) उसे इस प्रकार का दोहला उत्पन्न हुआ- (धन्नाओ णं ताओ अम्मयाओ ) वे माताएँ धन्य हैं (जाओ णं जल थलय भासुरप्पभूएणं दसद्धवन्ने णं मल्ले णं) जो जल में एवं स्थल में उत्पन्न हुए विकसित पंचवर्गों के प्रभूतपुष्पों से ( अस्थुय पच्चत्थुयंसि सणिज्जंसि सनिसन्नाओ सनिवन्नाओ य
'तएणं तीसे पभावइए । ' या !
टीर्थ-(तएण) त्या२।४ (तीसे प्रभावइए देवोए) प्रमावतीहवी यारे (तिहं मासाणं बहुपडिपुन्नाण) ay महिना सारी ते ५सा२ ५४ यु४॥ त्यारे ( इमेयारूवे दोहले पाउन्भूए) तेने या प्रमाणे हा उत्पन्न युं है (धन्नाजो णं ताओ अम्मयाओ) ते भात। । धन्य छे. (जाओ ण जल थलय भासुरप्पभूएण दसद्धवन्नेणं मल्लेणं) रेसी भने स्थमा सi અને વિકાસ પામેલાં પાંચરંગના પુષ્કળ પ્રમાણમાં એકઠાં કરેલાં પુખેથી
For Private And Personal Use Only