________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगर धर्मामृतषिणी टी० १० ८ महाबलादिषट्र राजपरितनिरूपणम् २६३ चतुर्थ कुर्वन्ति, कृत्वाऽष्टमम् , अष्टमभक्तं व्युपवासरूपं कुर्वन्ति, कृत्वा षष्ठं कुर्वन्ति, कृत्वा दशमं चतुरुपवासरूपं दशमभक्तं कुर्वन्ति, कृत्वाऽष्टमं कुर्वन्ति, कृत्वा द्वादशं पञ्चपोवासरूपं कुर्चन्ति, कृत्वा दशमं कुर्वन्ति. कृत्वा चतुर्दशं षडुपवासरूपं कुर्वन्ति, कृत्वा द्वादशं कुर्वन्ति. कृत्वा षोडशं सप्तोपवासरूपं कुर्वन्ति, कृत्वा चतुर्दशं कुर्वन्ति, कृत्वाऽटादशं अटोपवासरूपं कुर्वन्ति, कृत्वा षोडशं कुर्वन्ति, कृत्वा विंशघासरूप अष्टभभक्त किया अष्टम भक्त करके पारणा किया फिर छटुभक्त रूप दो उपवास किये । षष्टभक्त करके पारणा किया फिर दशम भक्त रूप चार उपवास किये चार उपवास करके पारणा किया फिर अष्टम भक्त रूप तीन उपवास किये। अष्टम भक्त करके पारणा कियो फिर पञ्च उपवास रूप द्वादश भक्त किया द्वादश भक्त करके पारणा किया। पुन: दशम भक्त किया। दशम भक्त करके पारणा किया फिर षट् उपवास रूप चतुर्दश भक्त किया। चतुर्दश भक्त करके पारणा किया पुनः द्वादश भक्त रूप पांच उपवास किये । (करित्ता सोलसमं करेति ) पांच उपपास करके पारणा किया पुन:७ उपवासरूप सोलस भक्त किया (करित्ता चोइसमं करेंति) ७ उपवास करके पारणा कियो-बाद में ६ उपवास किये (करित्ता अद्वारसमं करेंति)पारणा करके फिर अष्टा दश भक्त रूप८उपवास किये (करित्ता सोलसमं करेंति) आठ उपवास करके पारणा किया फिर ७ उपवास किये (करित्ता वीसइमं करेंति) सात उपवास करके उसका કરીને પાણું કર્યા ત્યાર બાદ છઠ્ઠ ભક્ત રૂપ બે ઉપવાસ કર્યા. ષષ્ઠ ભક્ત કરીને પારણાં કર્યા ત્યાર બાદ દશમ ભકત રૂપ ચાર ઉપવાસ કર્યા. ચાર ઉપવાસોના અને પારણાં કર્યા ત્યાર બાદ અષ્ટમ ભક્તરૂપ ત્રણ ઉપવાસ કર્યા અષ્ટમ ભકત કરીને પારણાં કર્યા ત્યાર બાદ દ્વાદશ ભક્ત પાંચ ઉપવાસ કર્યા ત્યાર પછી પારણાં કર્યા. ફરી દશમ ભકત કર્યા. દશમ ભકત કરીને પારણાં કર્યો. અને ત્યાર બાદ છ ઉપવાસ રૂપ ચતુર્દશ ભકત કર્યો.
ચતુર્દશ ભકત કરીને પારણાં કર્યા. ફરી દ્વાદશ ભકત રૂપ પાંચ ઉપवासे। ४ा. (करित्ता सोटससम करें ति पाय वासे। रीन पा२९४ ४ा. ३री सोसस मत साता या (करित्ता चोदसम करेंति ) सात पास ४शन पारण या त्या२ मा छ वासो ४ा. “ करित्ता अट्ठारसमं करेंति" पारण ४रीन मष्टाश मत ३५ मा पासो थ्यो. “ करित्ता सोटसम करेंति मा8 उपासे रीने पार ज्या त्या२ मा सात पासो ४या. " करिता बोसइमं करेति " सात ६५वासी ४२रीन तेही ॥२i ४या, त्यार
For Private And Personal Use Only