SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका अ० ५ घलराजवरितनिरूपणम् ___२३७ मिना यावत्- सिद्रिगतिनामधेयं स्थानं संपाप्तेन सप्तमस्य ज्ञाताध्ययनस्यायमर्थः पज्ञप्तः, अष्टमस्य खलु हे भदन्त ! कोऽर्थः प्रज्ञप्तः ? एवं श्रीजम्बू स्वामिना पृष्ठः श्री सुधर्मास्वामी तं कथयति- ‘एवं खलु जम्बू इत्यादि. । एवं खलु हे जम्बूः! तस्मिन् समये- इहैव जम्बूद्वीपे द्वीपे मध्य जम्बू द्वीपे महाविदेहे वर्षे महाविदेहनामके क्षेत्रे मन्दरस्य पर्वतस्य मेरुगिरेः 'पच्चस्थि मेणं' पश्चिमे पश्चिमायां दिशि · निसहस्स' निपधस्य-निषधपर्वतस्य · वासहरप व्ययस्स' वर्षधरपर्वतस्य ‘उत्तरेणं ' उत्तरस्मिन् उत्तरस्यां दिशि · सीयोयाए महाणइए' शीतोदाया महानद्याः 'दाहिणे' दक्षिणे दक्षिणस्यां दिशि सुखाव अटे पण्णत्ते) श्रमण भगवान महावीरने कि जो मोक्षको प्राप्त हो चुके है सातवें ज्ञाताध्ययन का यह पूर्वाक्त अर्थ प्ररूपित किया है तो हे भंदत ! उन्होंने आठवे ज्ञाताध्ययन का क्या भाव प्रापित किया है । (एवं खलु जंबू तेणं कालेणं तेणं समएणं इहे वजंबू दीवे दीवे महाविदेहे वासे मंदरस्स पव्वयस्स पच्चस्थिमेणं निसढस्स वासहर पव्वयस्स उत्तरेणं सीयोयाए महाणइए दाहिणेणं सुहावहस्स वखारव्वयस्स पच्चत्थिमेणं पच्चत्थि मलवणसमुदस्स पुरथिमेणं एत्थगं सलिलावइ नामं विजए पनत्ते) इस प्रकार जंव स्वामी के द्वारा पूछे गये श्री सुधर्मास्वामी उनसे कहते हैं हे जंबू । तुम्हारे प्रश्न का उत्तर इसप्रकार है उस काल में और उस समय में इस जंबूद्वीप नामके द्वीप में स्थित महाविदेह नामका क्षेत्र में सुमेरूपर्वत की पश्चिमदिशामें, निषधर्वत की उत्तरदिशा में शीतोदा म મોક્ષ પામેલા શ્રમણ ભગવાન મહાવીરે સાતમાં જ્ઞાતાધ્યયનને પૂર્વોકત રીતે અર્થ સ્પષ્ટ કર્યો છે. તે હે ભદંતાં તેમણે આઠમાં જ્ઞાતાધ્યયનને શો અર્થ નિરૂપિત કર્યો છે. __(एवं खलु जंबू तेणं कालेगं तेणं समएणं इहेव जंबू दीवे दीवे महाविदेहे वासे मंदरम्स पञ्चयम्स पच्चत्थिमेणं निसढस्स वासहरपब्वयस्स उत्तरेणं सीयो याए महाणइए दाहिणे णं सुहावहस्स वखारपव्ययस्य पच्चत्थिमेणं पञ्चस्थिमलब णसमुदस्स पुरथिमेणं एत्वगं सलिलावइ नाम विजए पन्नत्ते) શ્રી સુધરવામી જંબૂ સ્વામીને જવાબ આપતાં કહે છે કે હે જંબૂ! તમારા પ્રશ્નનો ઉત્તર આ પ્રમાણે છે કે-તે કાળે અને તે સમયે આ જબૂ દ્વીપ નામે દ્વીપમાં સ્થિત મહાવિદેહ નામે ક્ષેત્રમાં સુમેરુપર્વતની પશ્ચિમદિશામાં નિષિપર્વતની ઉત્તર દિશામાં, મહાનદી શીદાની દક્ષિણે, સુખત્પાદક વક્ષસ્કાર પર્વતની પશ્ચિમે, પશ્ચિમ લવણ સમુદ્રની પૂર્વ દિશામાં સલિલાવતી નામે વિજય છે. પશ્ચિમ સમુદ્રમાં મળનારી મહાનદી શીતેદાની દક્ષિણ દિશામાં સલિલા For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy