SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साताधर्मकथासूत्रे __“जहसेही तह गुरुणा, जहणाइजणो तह समणसंघोय । जह बहुया तह भन्या, जह सालिकणा तह वयाई ॥१॥” इति छाया-" यथाश्रेष्ठी तथा गुरवः, यथाज्ञातिजनस्तथा श्रमणसंघश्चः । यथा वध्वस्तथा भव्याः (श्रमणाः) यथा शालिकणास्तथा व्रतानि ॥ १॥ इति एवं खलु हे जम्बूः ! श्रमणेन भगवता महावीरेण यावत् मोक्षं संप्राप्तेन सप्तमस्य शाताध्ययनस्यायम्-पूर्वोक्तः अर्थ-भावः प्रज्ञप्तः=प्ररूपितः। ' इति ब्रवीमि इति पूर्ववत् . ॥ इति श्री विश्वविख्यात-जगदूवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूच्छप्रपतिकोल्हापुरराजमदत्त-'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलाल वतिविरचितायां — ज्ञाताधर्मकथाङ्ग' सूत्रस्यानगारधर्मामृतव - पिण्याख्यायां व्याख्यायां सप्तममध्ययनं संपूर्णम् ॥ ७॥ र्गति रूप इस अनादि संसार कान्तार को पारकरदेताहै । कहा भी हैश्रेष्ठी के स्थानापन्न यहां गुरुजन हैं ज्ञातिजनों के स्थानापन्न श्रमण संघ है, बधुओं के स्थानापन्न भव्यजन हैं और शालिकणों के समान पांच महावत है। इस प्रकार हे जंबू ! मुक्ति को प्राप्त हुए श्रमण भगवान महावीर ने इस सप्तम ज्ञानाध्ययन का पूर्वोक्त अर्थ प्ररूपित किया है। ऐसा मैं तुम से कहता हूँ। श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलालजी महाराज कृत " ज्ञाताधर्मकथाङ्गसूत्र" की अनगारधर्मामृतवर्षिणी व्याख्या का सातवा अध्ययन समाप्त ॥ ७॥ સંસાર કાંતાર (જંગલ) ને પાર થઈ જાય છે. અહીં શ્રેષ્ઠીને સ્થાને ગુરુ જન છે. જ્ઞાતિજનેના સ્થાને શ્રમણ સંઘ છે. સગાવહાલા એના સ્થાને ભવ્ય જન છે અને શાલિકણે ના સ્થાને પંચમહાવ્રત છે. આ રીતે હે જંબુ! મુક્તિ મેળવેલા શ્રમણ ભગવાન મહાવીરે આ સાતમા જ્ઞાતા ધ્યયનને અર્થપૂર્વોક્ત રૂપે નિરૂપિત કર્યો છે. આમ હું તમને કહી રહ્યો છું. શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર શ્રી ઘાસીલાલજી મહારાજકૃત “જ્ઞાતાધર્મકથાડગ” સૂત્રની અનગાર ધર્મામૃતવર્ષિણી વ્યાખ્યાનું સાતમું અધ્યયન સમાપ્ત મછા For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy