SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनंगारधर्मामृतवर्षिणी टीका अ० ७ धन्यसार्थवाहचरितनिरूपणम् ॥ आमच्छनीयां यावत् सर्वकार्यवद्धिका प्रमाणभूतां — ठवेइ स्थापयति सर्व कुटुम्बाधिष्ठात्रीत्वेन तां नियोजयतीत्यर्थः । ___ एवमेव हे श्रमणाः ! आयुष्मन्तः ! योऽस्माकं श्रमणोवा श्रमणीवा प्रबजितः सन् विहरति यदि पञ्च च तस्य महाप्रतानि संवर्द्धितानि भवन्ति स खल्ड इहमवे एव बहूनां श्रमणानां ४= चतुर्विधसंघस्य अर्चनीयः-यावत् चातुरन्तसंसारकान्तारं 'वीइवइस्सइ ' व्यतिब्रजिष्यति-पारयिष्यति यथा च सा रोहिणिका-धन्यसार्थवा हस्य चतुर्थी पुत्रवधूः । उक्तश्चगृह वर्ग के समक्ष अपने कुटुम्ब के अनेक कार्यों में यावत् रहस्यों में पूछने योग्य यावत् समस्त कार्यों में प्रमाणभूत उसे बना रहा है। ___ तथा संपूर्ण कार्यों की बढ़ाने वाली उसे मान रहा है-कारण इस का केवल यही है कि धन्य सार्थवाह ने उस रोहिणिका को अपने समस्त कुटुम्ब की अधिष्ठात्री बना दिया। (एवोमेव समाणाउसो ! जाव पंच य से महव्वया संवड़िया भवंति सेणं इहभवे चेव बहुणं समणाणं ४ अञ्चणिज्जे जाव वीईवहस्सइ जहाव सा रोहिणिया एवं खलु जंबू ! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयम पत्ते त्ति बेमि ) इस तरह हे आयुष्मन्त श्रमणो ! जा हमारा श्रमण तथा श्रमणीजम दीक्षित होता हुआ अपने पंच महाव्रतों को बढाता रहता है वह रोहिणिका की तरह इस भवमें ही अनेक श्रमण आदि महोनु. भावों द्वारा तथा चतुर्विध संघ द्वारा अर्चनीय आदि होता हुआ चतु: એની સામે પિતાના કુટુંબની ઘણી બાબતમાં યાવત બીજી પણ ઘણું રહસ્થની મહત્વપૂર્ણ વ તેમાં તેની સલાહ લઈને તેને પ્રમાણભૂત બનાવી રહ્યો છે. તેમજ રેહિણિકાને તે બધા કામને સંપૂર્ણ રીતે પાર પાડનારી માની રહ્યો છે. કેમ કે ધન્યસાર્થવાહ રે હિણિકાને પિતાના આખા કુટુંબની અધિષ્ઠાત્રી બનાવી દીધી છે . (एवामेव समाणाउसो ! जाव पंचय से महत्वया संवड़िया भवंति से ण इह भवे चेव बहुणं समणाण ४ अच्चणिज्जे जाव वीईवइस्सइ जहाव सा रोहिणिया एवं खलु जंबू ! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अपमढे पन्नत्ते तिबेमि) આ પ્રમાણે જ છે આયુષ્યન્ત શ્રમણે! જે અમારા શમણ તેમજ શ્રમણીજન દીક્ષિત થઈને પિતાના પંચમહાવ્રતનું વર્ધન કલા રહે છે–તે હિંણિકાની જેમ આ જગતમાં જ ઘણા શ્રમણ વગેરે મહાનુભાવો દ્વારા તેમજ ચતુર્વિધ સંઘદ્વારા અર્ચનીય હોય છે. અને તે ચતુર્ગતિ » આ અનાદિ शा ३० For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy