SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org " ૨૨૭ गारमृतपिणी टीका भ० ७ धन्यसार्थवाहचरितनिरूपणम् विरामि = अद्यावधि तिष्ठामि तदेतेन कारणेन हे ताक ! त एवैते पञ्च शास्यक्षताः, नो अन्ये । ततः खलु स धन्यः सार्थवाहो रक्षिताया अन्तिके =समीपे एतमर्थ श्रुत्वा हृष्ट तुष्टः तस्य = निजस्य कुलगृहस्य ' हिरण्णस्य ' हिरण्यस्य च = रजतस्य यावत् कांस्यदृष्य विपुलं यावत्स्वापतेयस्य हिरण्यादि यावन्मात्रधनस्य ' भाण्डागारिणि भण्डामाराधिष्ठात्रीं ' ठवे ' स्थापयति-सर्वधनाधिकारिणी त्वेन नियोजयतीत्यर्थः । श्रीवर्धमानस्वामी प्राह एवमेव हे श्रमणाः ! आयुष्मन्तः योऽस्माकं श्रमणो वा श्रयणी वा प्रव्रजितः सन् विहरति, यदि पञ्च च तस्य महाव्रतानि Acharya Shri Kailassagarsuri Gyanmandir ( तं एएण कारणेण ताओ ! ते चेव एए पंच सालि अक्खए पो अन्ने) इस कारण हे तात ! वे पांच शालि अक्षत ये हो हैं, दूसरे नही है । (तएण से धण्णे रक्विइयाए अंतिए एयमहं सोच्चा हट्टतुट्ठ० तस्स कुलधरस्स हिरन्नस्स य जाव कंसदूस विउलधण जाव सावतेज़स्स य भंडागारिणि ठवे ) इस तरह उस धन्य सार्थवाह मे रक्षिका के मुख से इस अर्थ को सुनकर बहुत अधिक प्रसन्न और संतुष्ट होकर उसे अपने घर में जितना भी सोना चांदी आदि धन था उसकी अधिकारिणि बना दिया । ( एवामेव समणाउसो जाव पंच य से महव्वयाइं भवति, सेणं इह भवे चेत्र बहूण समणाणं ४ अच्चणिज्जे४ जहाव सा रक्खिया) इसी तरह हे आयुष्मन्त श्रमणों । जो हमारा श्रमण और श्रमणी जन प्रत्रजित होकर इतस्ततः विहरण करता है यदी उस के पांच महाव्रत (तं एएणं कारणं ताओ ! ते चेत्र एए पंचसालि अक्खए णो अन्ने) એટલે હું તાત ! તે પાંચ શાલિકણા એજ છે, ખીા નથી ( तरणं से धण्णे रक्खियाए अंतिए एयमहं सोच्चा हट्टतुट्ट० तस्स कुलधरस्त हिरनस्य जाव कंसइस बिउल धणजाव तेज्जस्सय भंडारगारिणि ठवेइ) આ રીતે ધાન્યસા વાહે રક્ષિકાના મુખેથી ખંધી વિગત સાંભળીને ખૂજ પ્રસન્ન તેમજ સતુષ્ટ થતાં તેને પેતાના ઘરમાં જેટલું સાદું ચાંદી વગેરે ધન હતું તેની અધિકારીણી બનાવી દીધી. ( एवामेव समणाउसो जात्र पंचयसे महन्त्रयाई रक्खियाई भवंति सेर्ण इहभवे चैत्र बहूणं समणागं ४ अच्चणिज्जे ४ जहात्र सा रक्खिया ) આ પ્રમાણે હું આયુષ્યન્ત શ્રમણેા ! જે અમારા શ્રમણ તેમજ શ્રમણી જના પ્રજિત થઈને આમ તેમ વિહાર કરતા રહે છે, તેમ કરતાં જો તેમના For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy