________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी रीका अ०७ धन्यसार्थवाहवरितनिरूपणम् .. २२५ वोपागच्छति, उपागत्य मञ्जूषा 'विहाडेइ' विघटयति-उद्घाटयति विघटख्य मञ्जूषाभ्यन्तरस्थात् रत्नकरण्डकात् तान् पञ्चशाल्यक्षतान् गृह्णाति, गृहीत्वा यत्रव धन्यः सार्थवाहस्तौवोपागच्छति. उपागत्य पश्च शाल्यक्षतान धन्यसार्थवाहस्य हस्ते ददाति. । ततः खलु स धन्यः सार्थवाहो रक्षितां रक्षिताभिधां तृतीयपुत्र वधूमेवमवदत्- किं खलु पुत्रि ! त एवैते पञ्चशाल्यक्षताः उदाहु- अथवा अन्ये, इति । ततः खलु रक्षिता धन्यं सार्थवाहमेमवदत् त एव तात ! एते पश्च शाल्यक्षताः, नो अन्ये धन्यः सार्थवाह आह कथं खलु पुत्रि ! रक्षितान्माह-एवं खलु तात ! यूयमितः पञ्चमे संवत्सरे ' जाव' यावत् सर्वेषां मित्रज्ञातिप्रभृतीनां वहां आकर उसने अपनी पेटी खोली-उस में से रखी हुई रत्न की डिबिया निकाली-निकाल कर उसमें रखे हुए पांच शालि अक्षतों को लिया (गिण्हित्ता जेणेव धण्णे तेणेव उवागच्छद) और लेकर जहां धन्य सार्थवाह थे-वह वहां आई ( उवागच्छित्ता पंचसालि अक्खए धण्णस्स हत्थे दलयइ ) वहां आकर उसने पांच शालि अक्षतों को धन्य सार्थवाह के हाथ में सोंप दिया । (तएण से धण्णे रक्खियं एवं वयोसी ) धन्य सार्थवाह ने उन्हें लेकर रक्षिता से ऐसा कहा (किण पुत्सा! ते चेव एए पंच सालि अावया उदाहु अन्ने ?त्ति ) हे पुत्रि ! ये पांच शालि अक्षत वे ही हैं या और दूसरे ? (तएणं रक्खिइया धणे सत्यवाहं एवं वयासी ते चेव ताया! एए पंच सालि अक्खया णो अन्ने ) तय रक्षिता ने धन्य सार्थवाह से कहा-हे तात ! ये पांच शालि अक्षत वे ही हैं अन्य नहीं हैं । ( कहं पुत्ता ! एवं खलु ताओ तुम्भे સસ્થાને આવી. ત્યાં તેણે પિટી ખેલીને અંદરથી રત્નજડિત ડાબલી બહાર કાઢી. अमसीमाथी तेरी पाये शामि। दीपा. ( गिमिहत्ता जेणेव धण्णे तेणेव उवागच्इ) અને લઈને ધન્યસાર્થવાહ જ્યાં હતા ત્યાં આવી __ (उवागच्छित्ता पंचसालि अक्खए धण्णस्सहत्थे दलयइ )
ત્યાં આવીને તેણે પચે શાલિકો ધાન્યસાર્થવાહને આપી દીધા. (तएण से धण्णे रविवइय एवं वयासी ) धन्यसार्थ वा तिथे एने २क्षिताने (किंणं पुत्ता । ते चेव एए पंचसालि अक्खया उदाह अन्ने ! त्ति) ... “ पुत्रि ! AL पांय शालि ते छे , भीत ? "
( तएणं रक्खिइया धण्णे सत्थवाहे एवं वयासी ते चेव ताया ! एए पंच सालि अक्खया णो अन्ने )
ત્યારે રક્ષિતાએ ધસાર્થવાહને કહ્યું-“હે તાત ! આ પાંચ શાલિકણે તે જ છે બીજા નહિ
शा० २९
For Private And Personal Use Only