________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
ज्ञाताधर्म कथासूत्रे
1
माह एवमेत्र = अनेनैव प्रकारेण हे आयुष्मन्तः ! श्रमणाः ! योऽस्माकं श्रमणो वा श्रमणीवा मत्रजितः सन् विहरति, यदि पंच च तस्य महाव्रतानि ' फोडियाई स्फोटितानि = खण्डितानि भवन्ति तर्हि स खलु इहभवे चैत्र बहूनां श्रमणानां ४ चतुर्विधसंघस्य हीलनीयः यावत् संसारमनुपर्यटिष्यति यथा च सा भोगवतिका धन्य सार्थवाहस्य द्वितीय पुत्रवधूः ।
एवं रक्षिताऽपि = रक्षितानाम्नी धन्यसार्थवाहस्य तृतीयपुत्रवधूरपि, नवरंधन्यसार्थवाहेन स्वदत्तशाल्लक्षतान् प्रत्यर्पयितुं याचिता सतो यत्रैव वासगृहं तत्रैभोजन करने वालों को भोजन परोसना, स्वजन के घरों में खण्ड - खाना खाद्य आदि का विभाग करना रसोई घर का समस्त कार्य करना ! ( एवामेव समणाउसो जो अम्हं समणो वा जाव पंचय से महव्वयाई फोडियाई भवंति से ण' इह भवे चेव बहूण समणाण ४ जाव हील णिज्जो ४ जहाव सा भोगवइया ) इसी तरह हे आयुष्मंत श्रमणो ! जो हमारा श्रमण अथवा श्रमणी जन प्रवजित होकर पंच महाव्रतों का खंडन करता है वह भोगवतिका की तरह इस भव में ही अनेक श्रमणों द्वारा तथा चतुर्विध संघ द्वारा हीलनीय होता है, यावत् अनादि अनंत इस संसार में परिभ्रमण करता है । ( एवं रक्खियावि नवरं जेणेव वासघरे तेणेव उवागच्छित्ता मंजू विहाडे, विहाडित्ता रयणकरंडगाओ ते पंच सालि अक्खए गेव्हइ ) इसी तरह धन्य सार्थवाह ने अपनी तृतीय पुत्रवधू से जिस का नाम रक्षित था अपने द्वारा दिये हुए ५ शालि अक्षतों को मांगा- सो वह जहां अपना वासगृह था वहां आई -
કરી તેમાંથી. કાદરી ખનાવવી, ભાત તૈયાર કરવા, જમનારાઓને પીરસવું સગાં સંખ’ધીઓનાં ઘરામાં પીરસણ વગેરે માલવું રસોઈઘરનું બધું કામ २. (एवामेव समणाउसो जो अम्हं समणोवा जाव पंत्रय से महव्यवाई कोडियाईं भवंति सेणं इह भवे चैव बहूण ४ जान हीलणिज्जो समणाणं ४ जहान सा भोगवइया) આ પ્રમાણે હું આયુષ્યન્ત શ્રમણેા ! જે અમારા શ્રમણ શ્રમણીજન પ્રત્રજિત થઈને પાંચ મહાવ્રતાનું ખંડન કરે છે. તે ભેાગવતીકાની જેમ આ ભવમાં ઘણા શ્રમણો વડે તેમજ ચતુર્વિધ સંઘદ્વારા હીલનીય હાય છે. યાવત્ અનાદિ અનંત આ સંસારમાં પરિભ્રમણ કરે છે.
उवागच्छित्ता
क
( एवं रक्विइयावि नवरं जेणेव वासघरे तेणेत्र उत्रागच्छ मंजूस विहाडे विहरता रयणकरंडगाओ ते पंचसालि अक्खए गेव्हइ ) આ રીતે જ ધન્યસા વાહે પેાતાની ત્રીજી પુત્રવધૂ રક્ષિતા પાસેથી પેાતે આપેલા પાંચ શાલિકણા માગ્યા. તે ત્યાંથી પેતાના નિવાસ
For Private And Personal Use Only