________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ०७ धन्यसार्थवाहचरितनिरूपणम् २०३ 'मेह निउवभूया' मेघनिकुरम्बभूता अन्योन्यशाखाप्रशाखानुप्रवेशात् घन निरंतरच्छायरमणीयमेघानां निकुरंबः समूहस्तद्वत् शोभाशालिन इत्यर्थः अतएव 'पासाईया' प्रासादीयाः दर्शकमनः प्रसन्नता हेतुत्वात् ' दरिसणिज्जा' दर्शनीयाः नेत्रानन्दकारित्वात् ' अभिरूवा ' अभिरूपाः कमनीयत्वात् ' पडिरूवा' प्रतिरूपा- सर्वथा चित्तहारित्वात्. । ततस्तदनन्तरं खलु 'साली' शालयः 'पत्तिया पत्रिता-पत्रयुक्ता जाता 'वर्तिताः-वृत्ताकारतया वर्तुला जाता नालरूपतया शाखादिना समतया वा वृत्तभावं प्राप्ताः 'गम्भिया' गर्भिताः प्रवर्धनानन्तरं जातगर्भाः= अन्तः सातमञ्जरिका इत्यर्थः ‘पमूयाः' प्रसूता निस्सृतमञ्जरिकाः 'आगयगंधा' आगतगन्धाः सर्वतः प्रसरत्सुरभिगन्धाः 'खीराइया ' क्षीरकिता:= समुत्पन्नदुग्धाः, “वद्धफला' 'बद्धफलाः क्षीरस्य कणरूपेण परिणामादुत्पन्नफला 'पक्का ' पक्वाः कणानां परिपाकात् परिपुष्टा परियागया ' पर्यायागता. सर्वावयवेन पक्कावस्थामुपगताः । ' सल्लइया' शलाकिताः शुष्कपत्रत्वेन निकुरंबभूया, पासाईया, दरसणिज्जा, अभिरूवा पडिरूवा ) वर्ण से वह काली हो गई आभा भी उसकी काली निकलने लगी । यावत् वह मेघ निकुरम्ब समूह जैसी हो गई ।
शाखा प्रशाखाओ के परस्पर में प्रवेश से, सान्द्र और अन्तर रहित छाया से रमणी य मेघों के समूह की तरह वह शोभित होने लगी। जो भी कोई उसे देखता तो उसका मन आनन्द से खिल उठता। नेत्रों को उसके दर्शन से बहुत अधिक शीतलता प्राप्त होती। इस लिये वह कमनीय और प्रतिरूप बन रही थी। चित्ताकर्षक थी और बहुत अधिक मनोज्ञ थी। (तएणं साली पत्तिया, वत्तिया, गम्भिया, पसूया, आगय गंधा खीराइया, बद्धकला, पक्का, पड़ियागया, सल्लइया, पत्तइया हरियपव्यकंडा, जाया यावि होत्थो ) धीरे २ समयानुसार वह તે શ્યામ રંગના થઈ ગયા. તેમનામાંથી કાળી આભા કુટવા લાગી. યાવત્ તે મેઘનીકુરબ જેવાં થઈ ગયા. - આ રીતે વાવેલી તે ડાંગર શાખા પ્રશાખાઓના પ્રવેશથી સાંદ્ર તેમજ સઘન છાયાથી રમણીય મેવ સમૂહો જેવી શોભવા લાગી. જે કે તેના સૌંદર્ય ને તું ત્યારે તેનું મન હર્ષઘેલું થઈને નાચી ઉઠતું હતું. તેને જોવાથી નેત્ર શીતળતા અનુભવતા હતા. એથી તે કમનીય અને પ્રતિરૂપ લાગતી હતી. તે थित्तने मा नारी तर म भनो २ ता. (तएण' साली पत्तिया, वत्तिया, गम्भिया, पसूया आगमगंधा, खीराइया बद्धफला पकापडियागया, सलइया
For Private And Personal Use Only