________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
बाताधर्मकथागस ततस्तदनंतरं खलु ते कोटुम्बिकपुरुषाः रोहिण्या; एतमर्थ शाल्यक्षतसंवधनरूपमर्थ प्रति शृण्वन्ति-रोहिणी कथनानुसारेण स्वीकुर्वन्ति स्वीकृत्य च तान् पञ्च शाल्यक्षतान् गृह्णन्ति गृहीत्वा चानुपूर्वण क्रमेण संरक्षन्ति संगोपायन्ति, 'वि. हरंति' आसते । ततस्तदनन्तरं खलु ते कौटुम्बिकाः पुरुषाः प्रथममापि महावृष्टिकाये निपतिते सति क्षुलकं केदारं सुपरिकर्मितं शालिवपनयोग्यं कुर्वन्ति कृत्वा च तान पंच शाल्यक्षतान् वपन्ति द्वितीयमपि तृतीयमपि द्वित्रिवार 'उक्खय निहए ' उत्खात निहतान मूलस्थानादुत्पाव्य अन्यत्र स्थाने समारोपितान कुर्वन्ति कृत्वा वाटिका परिक्षेपं कुर्वति कृत्वा च आनुपूा अनुक्रमेण-संरक्षन्तः-सम्यक रक्षां कुर्वन्तः संगोपायन्तः संवर्धयन्तो विहरन्ति ॥ सू० ५ ॥ उसे घेर दो-और घेर कर उस की रक्षा करो-उपद्रवों से उसे पचावो इस प्रकार क्रमशः इन शालि अक्षतों को तुम लोग बढाओ। (तएणं ते कोडुंबिया रोहिणीए एयमढे पडिसुणंति ते पंचसालि अक्खए गिण्हंति गिणिहत्ता अणुपुत्रेणं सारखेति संगोवंति विहरति ) रोहिणिका के इस शालि अक्षत वर्धनरूप अर्थ को उन कौटुम्बिक पुरुषों ने स्वीकार कर लिया और उन पांच शालि अक्षतों को उससे ले लिया। लेकर रोहिणीका के कहने के अनुसार क्रमशः उन सब ने रक्षा की और उपद्रवों से उन्हें बचाया।
(तएणं ते कौटुंषिया पढमापाउसंसि महा धुडिझायसि णिवइयंसि समाणंसि खुड्डीय केयारं सुपरिकम्मियं करंति, करित्ता ते पंच सालि अक्खए ववंति दुच्चपि तच्चपि उक्खय निहए करेंति, करित्ता वाडि परिक्खेवं करेंति, करिता अणुपुत्वेणं सारक्खेमाणा संगोवेमाणा संबપ્રમાણે તમે તે વાવેલા શાલિકણની વિવિધ રીતે સંભાળ પૂર્વક રક્ષા કરતાં ४२i मार्नु १ ४२१. (तएण ते कोडुबिया रोहिणीए एयमढे पडिसुणति ते पंच चालि अक्खए गिण्हति गिण्हित्ता अणुपुम्वेण सारखें ति सगोवंति विहरति) રોહિણના-શાલિકાના વર્ધન માટેના બધા સૂચને કૌટુંબિક પુરુષેએ સ્વીકાર્યા, અને પાંચે શાલિકોને તેમની પાસેથી લઈ લીધા. લઈને રોહિણીની સૂચના મુજબ શાલિક ની તેમણે ઉપદ્રવથી રક્ષા કરી.
(तएण ते कौडुबिया पढमापाउससि महाबुढि काय सि णिवइयासि समाण सि खुइडीय केयार सुपरिकम्मियं करेति, करिता ते पंचसालि अक्खए ववति दुच्चपि तच्चापि अक्खए निहए करें ति, करित्ता वाडिपरिक्खेव करे ति करिता अणुपुत्वेण सारक्खेमाणा संगोवेमाणी संवढेमाणा विहरति ) / ना
For Private And Personal Use Only