________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ७ धन्यसार्थवाहचरितनिरूपणम् १९५ ध्यात्मिक-आत्माश्रेयः चिन्तितः प्रार्थितः मनोगत संकल्पः समुदपद्यत, एवं खलु मां तातः श्वसुरः । इमस्स ' एतेषां मित्रज्ञातिप्रमुखाणां 'पुरओ' पुरतः-समक्ष पुनश्चतसृणा स्नुषाणां कुलगृहवर्गस्य पुरतोऽग्रे शब्दयित्वा चैवमवादीत् वक्ष्यमाणरीत्या मां कथितवान् त्वं खलु पुत्ता' हे पुत्रि ! मम हस्तादिमान् पञ्चशालिकणान् गृहाण गृहीत्वा आनुपूर्व्या संरक्षन्ती संगोपायन्ती विहर, यावद् .यदाऽहं पुनर्याचेय तदा खलु त्वं मह्यमिमान् पञ्चशाल्यक्षतान् ‘पडिदिज्जारज्जासि' पतिदद्याः प्रति समर्पयेः, इति कथयित्वा मम हस्ते पञ्चशालिकणा ददाति ' तं-भवियव्य मेत्य कारणेणं ' तस्माद्भवितव्यमत्र किंचित्कारणमित्येवं 'संपेहेइ ' संप्रेक्षते -पर्यालोचयति विचारयतीत्यर्थः 'संपेहिता' संप्रेक्ष्य-पर्यालोच्य 'ते' तान्
उसने वे ले लिया। लेने के बाद उसे ऐसा विचार आया ( एवं खलु ममं ताओ इमस्त मित्तणाइ० चउण्ह य सुण्हा णं कुलघरवग्गस्स य पुरओ सद्दावेत्ता एवं वयासी) कि ये मेरे तात-श्वसुर-जो मुझे इस मित्र ज्ञाति-आदि मंडली के समक्ष बुलाकर इसतरह कह रहे हैं (तुमण्णं पुत्ता ! मम हत्थाओ जाव पडि दिज्जाएज्जासि तिक? मम हत्यंसि पंच सालि अक्खए दलयइ तं भवियन्वमेत्य कारणेणं ) कि " हे पुत्रि । तुम मेरे हाथसे पांच शाल्यक्षतों को लो और लेकर इन्हे सु रक्षित देखो । जब मैं तुम से इन्हे पीछे वापिस मांगू तो तुम इन पांचो शाल्यक्षतोंको मुझे समर्पित कर देना । सो ऐसा कहकर जो ये पांच शाल्यक्षतो को मुझे दे रहे हैं तो इस विषय में कोई न कोई कारण अवश्य होना चाहिये (त्तिकटूटु एवं संपेहेइ, संपेहिता ते पंच सालि
ने - all मने त्या२ मा तेने L तनो विया लव्यो-( एवं खलु ममताओ इमस्स मित्तणाइ चउण्ह य सुण्हाण कुल बरवग्गस्स य पुरओ सहावेत्ता एवं वयासी)" भा२। सस। पोताना भित्र, ज्ञाति वगैरे तभ यारे પુત્રવધૂઓ ના માતાપિતા વગેરેની સામે મને બોલાવીને આ પ્રમાણે કહી २६॥ छ-( तुमण्ण पुत्ता! मम हत्थाओ जाव पडिदिज्जोएज्जासि त्ति कटु मम हत्थंसि पंचसालि अक्खए दलयइ तं भवियामेत्थकारणेण)" पत्रि। આ પાંચ શાલિકણે તમે મારી પાસેથી લે અને લઈને એમને સંભાળીને રાખે. જ્યારે હું તમારી પાસેથી શાલિકણે માગુ ત્યારે આ પાંચે શાલિક તમે મને પાછા આપજે. આમ કહીને મને આ શાલિકણે આપી રહ્યા છે તે मेनी ५७०५ गते २५ तो sug ra. (त्ति कटु एवं संपेहेइ संपेहिता ते पंचसालि अक्खए सुद्धे वत्थे बंधड बंधिसा रयण करडियाए पक्खिवह
For Private And Personal Use Only