________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथाजस्थे 'इमस्स' अस्य कुटुम्बस्य 'कि' कः ‘आहारे' आधारः आश्रयो भूमिरिव 'वा' अथवा 'आलंबे' आलम्बः-पततो रज्जा दिकमिव अथवा 'पडिबंधे' पतिबन्धः प्रमार्जनिका शलाकादीनां परिरक्षणीय दवरकइव 'भविस्सइ' भविष्यति 'तं' तद्-तस्मात् ' सेयं ' श्रेयः खलु निश्चये मम ' कल्लं' कल्ये-श्वः प्रभातसमये यावत्-तेजसा 'जलंते ' ज्वलतिसति-दिनकरे उदयं प्राप्ते विपुलं-प्रचुरं आशनं ४ ' उवक्खडावेत्ता' उपस्कार्य निष्पाद्य मित्रज्ञाति निजक स्वजन सम्वन्धिनः परिजनान् चतस्रः स्नुषाः 'कुलघरवग्गं ' कुलगृहवर्ग, कुलगृह-पितृगृहं तद् वर्ग मातापित्रादिकं 'आमंतेत्ता' आमंत्र्य=भोजनार्थमाहूय 'तं ' तान् वा पडियंसि वा विदेसत्थंसि वा विप्प वसयंसि वा इमस्स कुटुंबस्स किं मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सइ ?) कि ऐसा मैं यदि यहां से दूसरे ग्राम आदि को चला जाऊँ, या कर्मवशात् स्वपद से च्युत हो जाऊँ, मरजाऊँ किसी रोग आदि के द्वारा कुबडा या लूला बन जाउँ, रोग से ग्रसित हो जाउँ, किसी व्याधि विशेष से जीर्ण शरीर हो जाउँ किमी मकान आदि से अचानक गिरजाउँ विदेश जाकर वहाँ रहने लगजाऊँ,अथवा यहां से विप्रोषित परदेशरहने वाला जाऊतो ऐसी स्थिति में मुझे ऐसा कोई नही ज्ञात होता है कि जो इस मेरे कुटुम्ब का आधार होगा आलंबनभूत होगा उसको बुहारू संमार्जनी को सीकों को एकत्र बांध कर रक्षा करने वाले डोरेके सामान रक्षा करने वाला होगा। इसलिये जब मैं ऐसा मानता हूँ (तं सेयं खलु मम कल्लं जाव जलंते विउलं असणं ४ उवक्खडावेत्ता मित्सणाह०च उण्हं सुहाणं कुलघरवग्गं पडिय'सिवा, विदेसत्यसि वा विप्पवसयसि वा इमस्स कुडुबस्स किं मन्ने आहारे वा
आलंबे वा पडिषधे वा भविस्सइ ?) ले महीथी भी शाम तो २४ કમવશાત સ્વપદ (પિતાના અધિકાર) થી ભ્રષ્ટ થઈ જાઉં કે મરણને ભે, રોગ વગેરેમાં સપડાઈને કૂબડે અથવા અપંગ થઈ જાઉં, રોગી થઈ જાઉં કેઈ વ્યાધિ વિશેષમાં સપડાઈને સાવ દુર્બળ શરીરવાળે થઈ જાઉં, કેઈ મકાન ઉપરથી ઓચિંતો પડી જાઉં, વિદેશમાં જઈને ત્યાં રહેવા લાગું અથવા તે અહીંથી વિપ્રેષિત પરદેશમાં રહેનાર થઈ જાઉં ત્યારે એવી સ્થિતિમાં મને એવી કઈ પણ વ્યક્તિ દેખાતી નથી કે જે મારા કુટુંબને આધાર થઈ શકે, આલંબન ભૂત થઈ શકે. સાવરણીનાં છૂટાં પડેલાં તરણુઓને એકીસાથે બાંધનાર દેરીની જેમ મારા આ કુટુંબને એકી સાથે સંપીને રાખનાર તેમજ તેની રક્ષાકરનાર કેણ હશે? જે અત્યારે આવી પરિસ્થિતિ છે તે મારે એ વિચાર છે કે(त सेयं खलु मम कल्लं जाव जलंते विउलं असणं ४ उवक्खडावेत्ता मित्तणाइ
For Private And Personal Use Only