SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगार मृत पिणी का ४० ७ धन्यसार्थवाहचरितनिरूपणम १८३ ईश्वराः-ऐश्वर सम्पन्नाः 'जावभईणं' यावत शब्देन 'तलवरमाडंबिय कोडं. बियइभ सेहसेणावसस्थवाह ' एतेषां संग्रहः, तेन तलचरमाडम्बिककोडुम्बकेश्यभेष्ठि सेनापति सार्थवाहप्रभृतीनां — सयस्स ' स्वकस्य-निजस्य कुटुम्बस्य बहुषु 'कज्जेसु' कार्येषु-प्रयोज नेषुच पुनः 'कारणेसु' कारणेषु-कार्यजातसम्पादक हेतुषुच, 'कुटुंबेसु ' कुटुम्बेषु बान्धवेषु च ' मतेसु' मन्त्रेषु-कर्तव्य निश्चयार्थ गुप्तविचारेषु च ' गुज्झेसु ' गुह्येषु-लज्जाया गोपनीयव्यवहारेषु च ' रहस्सेसु' रहस्येषु-प्रच्छन्न व्यवहारेषुच 'निच्छएमु ' निश्चयेषु-पूर्ण निर्णयेषु च 'ववहारेसु' व्यवहारेषु च बान्धवादि समाचरितलोकविपरीतादि क्रिया प्रायश्चित्तेषु अत्र चकाराः समुच्चयार्थकाः एतेषु विषयेषु'आपुच्छणिज्जे आमच्छनीयः-ईषत्माष्टुंयोग्यः एकवार मित्यर्थः 'पडिपुच्छणिज्जे' परिमच्छ नीयः सर्वतो भावेन प्रष्टव्यः । मेढी' मेधिः श्रीहियवादिकणमर्दनार्थ पशुवन्धनस्तम्भः, तत्सादृश्यादयमपि मेधिः-मेधिरूपः, कुटुंबस्स बहुतु कन्जेसु य कारणे सु य, कुटुंबे सु य, मंतेस्तु य, गुज्झे रहस्से निच्छए, ववहारे सु य, आपुच्छणिज्जे पडिपुच्छणिज्जे, मेढीप माणे आहारे, आलंबणे ) में राजगृह नगर में अनेक ऐश्वर्यशाली सलवर, माउंयिक कौटुबिक इभ्य, श्रेष्ठी, सेनापति, सार्थवाह आदिजनों के तथा अपने निज कुटुम्बके प्रयोजनी भूत कार्यों मे, कार्यों के साधन भूत कारणो में बन्धुजनों के कर्तव्य को निश्चय करने के लिये प्रवृत्त गुप्तविचारों में लज्जावश गोपनीय व्यवहारो में-प्रच्छन्नव्यवहारोमेंपूर्णनिर्णयों में, बांधवादिजनो द्वारा समाचरित लोक विरुद्धादिकायों के प्रायश्चित्तों में अर्थात् इन सब विषयो में पूछा जाता है, ये सबलोग मेरी अच्छी तरहसे सलाह लेते हैं। मैं इन सब के लिये मेधी रूप हैं जाव पविभईण सयस्स कुडुबस्स बहसु कज्जेसु य कारणेसुय, कुडुबेसु य, मतेसुय, गुज्झे रहस्से निच्छए ववहारेसुय, आपुच्छणिज्जे पडिपुच्छणिज्जे, मेढीपमाणे आहारे आलंबणे) २ नगरमा हुघ! मैश्वर्यशाणी, तलव२, भाईબિક, કૌટુંબિક, ઇભ્ય, શ્રેષ્ઠી, સેનાપતિ, સાર્થવાહ વગેરેના તેમજ પિતાના કુટુંબનાં જ ખાસ કામમાં, કાર્યોના સાધન ભૂત કારણોમાં સગાં વહાલાંના કર્તવ્યના નિશ્ચય માટે ની ગુપ્ત મંત્રણાઓમાં છુપાવવા યોગ્ય લજજાથી સંબંધિત ગોપનીય કાર્યોમાં પ્રચ્છન્ન વ્યવહારમાં–પૂર્ણ નીર્ણમાં, સગાં સંબંધીઓ વડે આચારથી વિરુદ્ધ અનાચરીય કરવામાં આવેલા કાર્યોમાટે ની પ્રાયશ્ચિત્ત વિધિમાં–એટલે કે આ બધી સામાજિકરાજનીતિક અને ધાર્મિક બાબતેમાં બધા મને પૂછે છે. બધા માણસો મારી સલાહ લે છે. આ બધા લોકે માટે હું મેધી રૂ૫ છું, પ્રમાણ રૂપ છું. અનાજ વગેરેની હાલણી માટે For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy