________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतषिणी टीका अ० ६ इन्द्रभूतेः जीवविषये प्रश्नः १७ इध्यमागच्छन्ति शीघ्रं प्राप्नुवन्ति, अस्मिन्नेव समये कर्मक्षये प्रवृत्ता भवन्ति तस्मिन्नेव समये लघुकत्वं प्राप्नुवन्तीत्यर्थः।
एवं खलु जम्बूः श्रमणेन भगवता महावीरेण षष्ठस्य ज्ञाताध्ययनस्य अयमर्थः प्रज्ञप्तः इति ब्रवीमि, शेषं सुगमम् ॥ सू०३ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितक
लापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुररानप्रदत्त-'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराज
गुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलार. व्रतिविरचितायां — ज्ञाताधर्मकथाङ्ग' सूत्रस्यानगारधर्मामृतव
पिण्याख्यायां व्याख्यायां षष्ठमध्ययनं संपूर्णम् ॥ ६ ॥ ( एवं खलु गोयमा ! जीवालहुयत्तं हन्व मागच्छंति-एवं खलु जंबू । समणेणं भगवया महावीरेणं छट्ठस्स नायज्ज्झयणस्स अयमढे पन्नते त्तिवेमि ॥ ३ ॥ इस तरह हे गौतम । जिव उर्व गमन स्वभाव को शीघ्र प्राप्त कर लेते हैं-अर्थात् वे जिस समय कर्मक्षय करने में प्रवृत्त होते हैं उसी समय में वे लघुकत्व स्वभाव को प्राप्त हो जाते हैं । इस प्रकार हे जंबू । श्रमण भगवान महावीरने छठे अध्ययनका यह अर्थ कहा है।०३। श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलालजी महाराज कृत "ज्ञाता. धर्मकथाङ्गसूत्र की अनगारधर्मामृतवर्षिणी व्याख्या का छट्ठा
अध्ययन समाप्त।। ६॥ ( एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छति-एव खलु जंबू ! समणेण भगवया महावीयेण छम्टुस नायज्झुयणस्स अयम8 पन्नते तिबेमि । ३ । આ પ્રમાણે છે ગૌતમ ! જીવ ઉર્ધ્વ ગમનવાળા સ્વભાવને તરત જ મેળવી લે છે. એટલે કે જ્યારે જીવ કર્મોના નાશ માટે પ્રવૃત્ત થાય છે, ત્યારે જ તે લકત્વ સ્વભાવને મેળવે છે હે જંબૂ આમ ભગવાન મહાવીરે છઠ્ઠા અધ્યયનને અર્થ નિરૂપિત કર્યો છે. | સૂત્ર ] શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર શ્રી ઘાસીલાલજી મહારાજકૃત જ્ઞાતાધર્મકથાગ સૂત્રની અનગાર ધર્મામૃતવર્ષિણી વ્યાખ્યાનું છડું અધ્યયન સમાપ્ત દા ज्ञ २३
For Private And Personal Use Only