SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमगारधर्मामृतषिणी टीका अ० ६ इन्द्रभूतेः जीवविषये प्रश्नः १७ इध्यमागच्छन्ति शीघ्रं प्राप्नुवन्ति, अस्मिन्नेव समये कर्मक्षये प्रवृत्ता भवन्ति तस्मिन्नेव समये लघुकत्वं प्राप्नुवन्तीत्यर्थः। एवं खलु जम्बूः श्रमणेन भगवता महावीरेण षष्ठस्य ज्ञाताध्ययनस्य अयमर्थः प्रज्ञप्तः इति ब्रवीमि, शेषं सुगमम् ॥ सू०३ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितक लापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुररानप्रदत्त-'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराज गुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलार. व्रतिविरचितायां — ज्ञाताधर्मकथाङ्ग' सूत्रस्यानगारधर्मामृतव पिण्याख्यायां व्याख्यायां षष्ठमध्ययनं संपूर्णम् ॥ ६ ॥ ( एवं खलु गोयमा ! जीवालहुयत्तं हन्व मागच्छंति-एवं खलु जंबू । समणेणं भगवया महावीरेणं छट्ठस्स नायज्ज्झयणस्स अयमढे पन्नते त्तिवेमि ॥ ३ ॥ इस तरह हे गौतम । जिव उर्व गमन स्वभाव को शीघ्र प्राप्त कर लेते हैं-अर्थात् वे जिस समय कर्मक्षय करने में प्रवृत्त होते हैं उसी समय में वे लघुकत्व स्वभाव को प्राप्त हो जाते हैं । इस प्रकार हे जंबू । श्रमण भगवान महावीरने छठे अध्ययनका यह अर्थ कहा है।०३। श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलालजी महाराज कृत "ज्ञाता. धर्मकथाङ्गसूत्र की अनगारधर्मामृतवर्षिणी व्याख्या का छट्ठा अध्ययन समाप्त।। ६॥ ( एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छति-एव खलु जंबू ! समणेण भगवया महावीयेण छम्टुस नायज्झुयणस्स अयम8 पन्नते तिबेमि । ३ । આ પ્રમાણે છે ગૌતમ ! જીવ ઉર્ધ્વ ગમનવાળા સ્વભાવને તરત જ મેળવી લે છે. એટલે કે જ્યારે જીવ કર્મોના નાશ માટે પ્રવૃત્ત થાય છે, ત્યારે જ તે લકત્વ સ્વભાવને મેળવે છે હે જંબૂ આમ ભગવાન મહાવીરે છઠ્ઠા અધ્યયનને અર્થ નિરૂપિત કર્યો છે. | સૂત્ર ] શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર શ્રી ઘાસીલાલજી મહારાજકૃત જ્ઞાતાધર્મકથાગ સૂત્રની અનગાર ધર્મામૃતવર્ષિણી વ્યાખ્યાનું છડું અધ્યયન સમાપ્ત દા ज्ञ २३ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy