________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथास्त्र पितेन गुरूपदिष्टेन, प्रगृहीतेन तीर्थंकरैरङ्गीकृतेन जनपदविहारेण विहरिष्यति सो ऽनगाश्चतुर्विधसंघस्यार्चनीयो वन्दनीयोभूत्वा यावत् संसारस्यान्तं कृत्वा मोक्षगामी भविष्यति ॥
एवं खलु जम्बूः ! श्रमणेन भगवता महावीरेण यावत् संप्राप्तेन सिद्धिगति गतेन पश्चमस्य ज्ञाताध्ययनस्यायम:=उक्तरूपोऽर्थः प्रज्ञप्तः कथितः । इति ब्रबीमि-अस्य व्याख्यापूर्ववत् ।
जो ओसन्नो य पासत्थो कुसीओ वि पमायो ।
संवेगा उज्जो होना सिद्धो सो शैली जहा ॥ १!! छाया-योऽवसन्नश्च पार्श्वस्थः कुशीलोऽपि प्रमादतः ।
संवेगाधतश्चेत् स्यात सिद्धोऽसौ शैल को यथा ॥ १ ॥ ३५ ॥ इति श्री-विश्वविख्यात-जगदूवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितक
लापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहूछ. त्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीला:व्रतिविरचितायां ' ज्ञाताधर्मकथाङ्ग' सूत्रस्थानगारधर्मामृतव
पिण्याख्यायां व्याख्यायां पञ्चममध्ययनं संपूर्णम् ॥ का परित्याग कर सोद्यम प्रदत्त-तीर्थ करानुज्ञापित-गुरूपदिष्ट और प्रगृहीत-तीर्थंकरों द्वारा अंगीकृत किये गये ऐसे जनपद विहार से युक्त होगा वह अनगार चतुर्विध संघका अचनीय वंदनीय होकर यावत् संसार का अन्त कर मोक्ष गामी होगा।
(एवं खलु जंबू ! समणेणं भगक्या महावीरेणं जाव संपत्ते थे पंचमस्स णायन्झयणस्स अयमद्दे परागतेत्तिवेमि ) इस प्रकार हे जम्न। श्रमण भगवान् महावीर ने जो कि सिद्धगति को प्राप्त कर चुके हैं इस पांच वे ज्ञाताध्ययन का यह पूर्वोक्त रूप अर्थ प्रज्ञाप्त किया है। ऐसा मैं कहता हूँ " इति ब्रवीमि" इन पदों की व्याख्या पहिले की ગુરૂ પદિષ્ટ અને પ્રગૃહત તેમજ તીર્થકર દ્વારા સ્વીકૃત એવા જનપઢ વિહારથી યુક્ત થશે તે અનગાર ચતુર્વિધ સંઘને અર્ચનીવ, વંદનીય થઈને યાવત સંસારને અંત કરીને મોક્ષપદ મેળવશે.
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाप संपत्ते ण पचमस्स णाय झयणास अयमटे पण्णत्ते त्तिवेमि) मारीत ! सिध्ध गति पामेला ભગવાન મહાવીરે આ જ્ઞ તા અધ્યયનના પાંચમા અધ્યયનને અર્થ પ્રજ્ઞપ્ત यो छ. याम तने हुछु. इतिव्रविमि" भापहीनी व्याय
For Private And Personal Use Only