________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
माताधर्मकथासूत्रे कल्पिविहारेण देशमध्ये विहारं कर्तुं श्रेय इत्यर्थः । एवम्-उक्तप्रकारेण, 'संप्रेक्षते स्व मनसि विचारयतिस्मेत्यर्थः । ' संपेहित्ता ' संप्रेक्ष्य विचार्य, कल्ये यावविहरति । अत्र यावच्छन्देन-' जलंतेमंडुयं राय आपुच्छित्ता, पाड़िहारियं, पीड़फलग सेज्जासंथारयं पच्चप्पिणइ, पञ्चप्पिण्णित्ता पंथएणं अनगारेण सद्धिं बहिया अन्भुज्जएणं जाव जणवयविहारेणं ' इतिपाठस्य संग्रहः ॥ ३२ ।।। फलग सेज्जा संथारय पच्चपिणित्ता पंथएणं अणगारेणं सद्धि बहिया अन्भुजएणं जाव जणवयविहारेणं विहरित्तए एवं संपेहेह, संपेहित्ता कल्लं याव विहरइ ) मेरा हिततो अब इसी में हैं कि प्रातःकाल मंदुकराजा से पूछकर प्रतिहारिका-जो ये पीठ फलग शय्या संस्तारक है उन्हे पीछे देकर पांथक अनगार के साथ उत्तम योगरूप उद्यम से युक्त-अप्रमत्तदशा विशिष्ट-तीर्थ करादि द्वारा आचरित और गुरू जन द्वारा उपदिष्ठ-ऐमा विहार यहां से कर, । अर्थात् नव कल्पित विहार से अन्य देशों में विहार करना ही मुझे अब हितकारक है । इस प्रकार का विचार शैलक अनगार ने किया। याद में वे इसी विचार के अनुसार वहां से विहार कर गये। यहां यावत् शब्द से "जलते-मंडुयं राय
आपुच्छित्ता पाडिहारियं पीठफलग सेज्जासंथारयं पच्चप्पिणइ, पच्चपिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अन्भुन्जएणं जाव जणवयः विहारेणं " इस पाठ का संग्रह हुआ है । इसका अर्थ ऊपर लिखा जा चुका है । सूत्र ॥ ३२॥ अणगारेणं सद्धि बहिया अन्भुजए णं जाव जणवय विहारेणं विहरित्तए एव संपेहेइ सपेहिता कल्लं याव विहरइ) वे भा२। पोताने भाटे तो मेरा श्रेय२४१२ ગણાય કે સવારે મંડૂકરાજાને જણાવી પીઠ ફલક શા સંસ્કારકે સંપીને પાંથક અનગારની સાથે ઉત્તમ ગરૂપ ઉદ્યમથી યુક્ત-અપ્રમત્ત શાવિશિષ્ટ -અને તીર્થકર વગેરે દ્વારા આચરિત અને ગુરુ જન દ્વારા ઉપદિષ્ટ વિહાર - કરું એટલે કે નવ કલ્પિત વિહારથી બીજા દેશોમાં વિહાર કરે જ હવે અત્યારના સંજોગોમાં મારે માટે હિતાવહ છે. આરીતે શૈલક અનગારે વિચાર કર્યો. ત્યાર પછી એ વિચાર પ્રમાણે જ ત્યાંથી તેઓએ બીજે વિહાર કર્યો मही यावत्' २०४थी " जलंते मंडुयं रायं आपुच्छिता पाडिहारियं पीठफळगसेज्जा संथारयं पच्चप्पिणइं, पच्चप्पिणिता पंथएणं अणगारेणं सद्धिं बहिया अब्भुज्जएणं जाव जणवयविहारेणं) मा पाइने संबड थयो छ. माना अर्थ ५i १५८ ४२वामा माल्यो छे. ॥ सूत्र “३२" ॥
For Private And Personal Use Only