SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 6 अनगारधर्मामृतवर्षिणी टीका अ० ५ शैलक राजऋषिचरित निरूपणम् १५० रामि । तद्= तस्मात् नो खलु कल्पते श्रमणानाम् अनगाराणां ' पासत्थाणं ' पार्श्वत्थानां यावत् करणेन - 'ओ सन्नाणं कुसीलाणं पमत्ताणं संसत्ताणं इत्येषां संग्रहः । अवसन्ना ' पार्श्वस्थाः कुशीलाः प्रमत्ताः संसक्ताश्च भूत्वाऽनगाराणां विहन्तुं न कल्पते इत्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir ' तं सेयं तच्छ्रेयः तत् तस्मात् श्रेयः खलु मे मम कल्ये प्रभातकाले मण्डकं राजानमापृच्छय प्रतिहारिकं = प्रत्यर्पणीयं, पीठफलकशय्या संस्तारकं प्रत्यये पान्यकेनानगारेण सार्धं वहि: ' अब्भुज्जरण ' अभ्युद्यतेन= उत्तमसहितेन यावत्इह यावत् करणात् - ' पव्त्रत्तेण, पग्गहियेण ' इत्यनयोः संग्रहः । ' पन्त्रण ' प्रदत्तेन, तीथकरानुज्ञापितेन गुरूपदिष्टेन इत्यर्थः, 'पग्गहियेण प्रगृहीतेन, तीर्थकराङ्गीकृतेन, गुरुसकाशान्मयाङ्गीकृतेनेत्यर्थः जनपद विहारेण विहर्तुम् । नव , पान आदि में मूच्छित बन रहा हूँ । उन में रनेहरूपी रज्जु से बँध गया हूँ । लोलुप हो गया हूँ । सरस आहार आदि के अधीन मेरा जीवन हो गया है । स्वाध्याय प्रतिलेखन आदि आवश्यक क्रियाओ से मैं शिथिल हो रहा हूँ। मेरी चरण सत्तरी और करण सत्तरी दोनों ही आलस्य के वश से मंदीभूत हो रही हैं। इसलिये में पार्श्वस्थ हो रहा हूँ। पार्श्वस्थों के जैसा मेरा विहार बर्ताव हो गया है। कुशील- कुत्सित आचार बाला बन गया हूँ । कुशील बिहारी हो रहा हूँ । प्रमत्त दशाधीन होकर गौरवत्रय से संकीर्ण आचारवाला बना हुआ हूँ। ऋतुबद्ध पीठ फल्क शय्या संस्तारक का से वी हो रहा हूँ । अतः अवसन्न, पार्श्वस्थ, कुशील प्रमत्त एवं संसक्त होकर अनगार रूप से रहना यह श्रेयस्कर नहीं है । ( तं सेयं खलु में कल्लं मंडुयं रायं आपुच्छिन्ता पाडिहारियं पीठ કત થઈ રહ્યો છું. સ્નેહરૂપી દોરીમાં હુ` બંધાઈ ગયેા છેં. હું લેાલુપ થઈ ગયા છું. મારૂ જીવન સરસ આહારને આધિન થઈ ગયું. છે. સ્વાધ્યાય પ્રતિલેખન વગેરે આવશ્યક ક્રિએમાં હું, શિથિલ થઈ ગયા છું. મારી ચરણુ સત્તરી અને કરણ સત્તરી અને આળસને લીધે મંદ થઇ રહી છે. એથી હું પાસ્વસ્થ થઇ રહ્યો છું. મારા વિહાર અને આચરણ પણ પાવસ્થાની જેમ જ થવા માંડયા છે. કુશીલ-એટલે કે હુ· કુત્સિત આચરણુ વાળા થઇ ગયા છું. કુશીલ—વિહારી થઈ રહ્યો છું. પ્રમત્તના જેવી દશાવાળા હું, ગૌરવત્રયથી સ...કીણુ આચાર વાળા થઇ રહ્યો છું. હું ઋતુબદ્ધ પીઠ ફલક શય્યા સ ́સ્તારક ને સેવનારા થઈ ગયા છું. એથી અવસન્ન, પાર્વસ્થ કુશીલ પ્રમત્ત અને संसक्त थाने अनगार ३ये रडेवु श्रेयस्सर नथी. ( तं सेर्य खलु में कल्लं मंडुयं राय आपुच्छिता पाडिहारियं पीठफलग सेज्जा संधारयं पञ्चपिणिता प'थएणं For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy