SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ शाताधर्भकथासूत्रे 'पाडिहारियं' प्रातिहारिक-प्रत्यर्पणीयं, पीठफलकशय्यासंस्तारकं प्रत्यय, शैलकस्यानगारस्य पान्थकमनगारं 'वेयावच्चकरं ' वैयावृत्त्यकरं-सेवाकारकं, स्थापयित्वा बहिरभ्युद्यतेन यावद्-इह यावत्करणात्-अभ्युद्यतेन-सोद्यमेन प्रदत्तेन-तीर्थकरानुज्ञापितेन, प्रग्रहीतेन तीर्थकराङ्गीकृतेन जनपदविहारं इत्यस्य संग्रहः । विहर्तुम् -कर्तुम् शैलकानगारस्य वैयावृत्यार्थ पान्थकमनगारं बहिर्विहर्तुमस्माकं श्रेय इत्यर्थ एवम्-उक्तभकारेण · संपेहेंति ' संप्रेक्षन्ते, विचारयन्ति । ' संपेहित्ता ' संप्रेक्ष्य विचार्य, कल्ये यावज्जल तिसूर्ये उदिते सति शैलकमापृच्छय प्रातिहारिक-प्रत्यपणीयं पीठफलकशय्यासंस्तारकं 'पञ्चप्पिणंति' प्रत्यर्पयन्ति प्रत्यर्प्य पान्थकमनगारं 'वेयावच्चकर' वैयावृत्यकरं, 'ठावंति' स्थापयन्ति । ठावित्ता' स्थापयित्वा बहिर्यावद्-इह यावत्करणात्-अभ्युद्यतेन प्रदत्तेन, पगृहीतेन जनपदविहारं इत्यस्य संग्रहः, विहरन्ति. । शैलकानगारस्य ये पञ्चशतसंख्यकाः पान्थकप्रमुखा अनपाडिहारियं पीठफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठवेत्ता पहिया अन्भुज्जएणं जाव पवत्तेण पग्गहिएण जणवयविहारं विहरित्तए ) इसलिए हे देवानुप्रियों ! हम लोगों को यही कल्याण कारक है कि प्रातः होते ही हम लोग शैलक राजऋषि से पूछकर और प्रत्यर्पणीय पीठ फलकशय्यासंस्तारक को रखकर वापिस देकर तथा शैलक राजऋषि की वैयावृत्ति करने के लिये पांथक अनगार को रखकर यहां से सोद्यम के साथ प्रदत्त तीर्थकर की दी हुई आज्ञा के अनुसार प्रगृहीत तीर्थंकर की आज्ञा को अंगीकार कर ऐसो बाहिर देशों में विहार करें। ( एवं संपेहेंति, सपेहित्ता कल्ल जाव जलते सेलयं आपुच्छित्ता पाडिहारियं पीठफलगसेज्जासंथा. रयं पच्चप्पिणंति, पच्चप्पिणित्ता पंथयअणगारं वेयावच्चकरं ठावंति फलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथय अणगार, वेयावच्चकर ठवेत्ता बहिया भन्भुज्जएण जाव पवत्तेण पग्गहिएण जणवयविहार विहरित्तए) सेट 3 वानुप्रिया ! आपणा माटे ४८यानी भाग मे १ રહ્યો છે કે સવારે શિક્ષક રાજષિની આજ્ઞા મેળવીને પીઠફલક, શય્યા સસ્તા રક વગેરે પાછાં આવીને શૈલક રાજઋષિની વૈયાવૃત્તિ કરવા માટે પાંચક અનગારને નીમીને ઉદ્યમપૂર્વક આપણે અહીંથી તીર્થકરની આજ્ઞા મુજબ તેમજ તીર્થકરોની આજ્ઞાનું પાલન કરતાં બહારના બીજા દેશમાં વિહાર કરવા નીકળી ५६. एवं संपेहेंति संपेहित्ता कल्ल' जाव जलंते सेलय आपुच्छित्ता, पडियारिय पीठफलासेज्जासंथारय पच्चप्पि णता पथयअणगार वेयावच्चकर ठावंति For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy