________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
शाताधर्मकथाङ्गसूत्रे इए, विउलेणं असण. ४ मज्जपाणए मुच्छिए नो संचाएइ जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया! समणाणं निग्गंथाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवानुप्पिया ! अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुज्जएणं जाव पवत्तेण, पग्गहियेण जणवयविहारं विहरित्तए, एवं संपेहेंति, संपेहित्ता कल्लं जाव जलंते सेलयं आपुच्छित्ता पाडिहारियं पीढ़फलगसेज्जासंथारयं पच्चप्पिणंति, पच्चप्पिणित्ता पंथयं अणगारं वेयावच्चकरं ठावंति ठावित्ता बहिया जाव विहरंति ॥ सू०३१ ॥ ____टीका-'तएणं तेसिं' इत्यादि । ततस्तदनन्तरं खलु तेषां पान्थकवर्जानां पञ्चानामनगारशतानांपञ्चशतानगाराणाम् , अन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित् काले, एकतः सहितानाम् एकत्रसंमिलितानां यावत् पूर्वरात्रापररात्रकालसमये= धर्मजागरिकांधमध्यानप्रबोधिनी कथां जाग्रतां-कुर्वताम्
_ 'तएणं तेसिं पंथयवज्जाणं ' इत्यादि ॥ टीकार्थ-(तएणं ) इसके बाद (तेसिं पंथयवज्जाणं पचण्हं अणगार सयाणं अन्नया कयाइं एगयओ सहियाणं जाव पुन्वावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अज्झथिए जाव समुप्पजिस्था) उन पांचसो, पांथक अनगार वर्ज मुनियों को किसी एक समय मध्य रात्रि में जब कि वे धर्मध्यान प्रबोधिनी कथा को एकत्र संमिलित होकर
(तएण तेसिं पथयवज्जाण) त्याहि ॥
2012-(तएण) त्या२ मा ( तेसि पथयबज्जाण पचण्ह अणगारसयाण अन्नया कयाई एगयओ सहियाण जात्र पुवावरत्तकालसमयसि धम्मजागरिय जागरमाणाण अयमेवारूवे अज्झथिए जाव समुप्पजित्था ) पांयसे. पां५४ मनગાર વજે મુનિઓને કે એક વખતે મધ્યરાત્રિમાં જ્યારે તેઓ બધા એકઠા થઇને ધર્મધ્યાન પ્રબોધિની કથા વિષે ચર્ચા કરી રહ્યા હતા ત્યારે તેઓને આ
For Private And Personal Use Only