________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारमृती टीका भ० ५ शैलकराजऋषिचरित निरूपणम्
१४९
पीठफलकादिसेवी संजात इत्यर्थः । ' नो संचाएइ' नो शक्नोति अस्य विहर्तुमि त्यत्रान्वयः, प्रासुकैषणीयं पोठं=पीठादिकं प्रत्यर्प्य मण्डूकं च राजनमापृच्छ्च बहिर्जन पदविहारं ' अभुज्जएण ' अभ्युद्यतेन- उत्तमयुक्तेन, ' पयत्तेण ' प्रदत्तेन भगवदनुज्ञातेन प्रमादरहितेन, 'परमहिऐग ' प्रगृहीतेन तीर्थंकरैरपि स्वीकृतेन; विहर्तु = कर्तुम् । संज्वलनकषायनिद्राविकथाऽन्यतमममा दवंशगतः शैलको बहिर्जनपदविहारं कर्तुमसमर्थी जात इत्यर्थः ॥ ३० ॥
-
मूलम् तपणं तेसिं पंथयवजाणं पंचण्हं अणगारसयाणं अन्नया कयाई एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसम यंसिं धम्मजागरियं जागरमाणाणं अयमेयारूवं अम्भस्थिए जाव समुपजित्था - एवं खलु सेलए रायरिसी चइत्ता रज्जं जाव पव्वपर पड़ा रहने लगे (नो संचाएइ फासुएसणिज्जं पीढे पच्चपिणित्ता मंडुयं च राया अपुच्छित्ता बहिया जणवयविहारं - अन्भुज्जएण पयत्तेण पहिएण विहरित ) प्रासुक एषणीय पीठ आदि को प्रत्यर्पित कर ( देकर ) तथा मंडूकराज से पूछकर यह बाहर जनपदों में विहार करने के लिये समर्थ नहीं हुए। जो बिहार उत्तम योग रूप उद्यम से युक्त होकर किया जाता है अर्थात् जिसमें प्रमत्त दशा नहीं रहती हैजिसके करने की भगवान् की आज्ञा है । तथा तीर्थंकरों ने भी जिसे किया है । तात्पर्य इसका यह है कि संज्वलन कषाय, निद्रा तथा वि कथारूप प्रमादों में से किसी एक प्रमाद के वशंगत होकर वहां से विहार करने के लिये असमर्थ बन गये । सूत्र ॥ ३० ॥
रहेता हुता. (नो संचाएद फासुएसणिज्ज' पीढ पच्चपिणित्ता मंडुयं च राया अपुच्छित्ता बहिया जणत्रयविहारं अब्भुज्जएण पयत्तेण पग्गद्दिएण विहरितए) प्रासु એષણીય પીઠ ફલક વગેરે પાછાં આપી તેમજ મંડૂક રાજાને પૂછીને બહારનાં ખીજા જનપદ્મ માં વિહાર કરવા માટે પણ તેઓ સમથ થઇ શકયા નહિ. જે વિહાર ઉત્તમ ચાગ રૂપ ઉદ્યમ વડે કરવા માં આવે છે, એટલે કે જેમાં પ્રમત્ત દશા રહેતી નથી તેમજ જે વિહારને કરવાંની ભગવાને આજ્ઞા આપી છે, અને તીર્થંકરો પણ જેને કરતા આવ્યા છે. તેમાં તે અસમર્થ થઈ ગયા. તાત્પર્ય એ છે કે આ સંજવલન કષાય, નિદ્રા તેમજ વિકથા રૂપ પ્રમાદે માંથી કોઇ પણ એક પ્રમાદના વશવર્તી થઈને ત્યાંથી બહાર વિહાર કરવા સસ થઈ શકયા નદ્ધિ. !! સૂત્ર ૩૦ ।।
For Private And Personal Use Only
•