SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंगारधर्मामृतवर्षि गी टीका अ. ५ शैलकराजषि परितनिरूपणम् १४१ 'भिक्खू ' भिक्षुः 'अप्पणो ' आत्मनः स्वस्य, 'जसं' यशः संयमं ' सारक्वं' संरक्षन् 'सुरं' सुरां मदिरांवा ' मेरगं' मेरकं सरकानामधेयं मह्यं 'वावि' वाऽपि 'अन्नं वा' अन्यद्वा अन्यमपिमदिवजातं 'मज्जगं' माधकं मदजनक रसं 'ससक्व' ससाक्षि 'न पिबे' न पिवेत् साक्षिभिः कैवल्यादिभिः सहेति ससाक्षि, केवल्यादिकं साक्षीकृत्येत्यर्थः । एकान्तेऽपि न पिबेदिति भावः । ३६ ॥ तस्स ' तस्य मुरापायिनः 'भिक्खुणो' भिक्षोः साधोः ' सययं ' सततं 'मुण्डिया' मद्यपानविषयाऽऽसक्तिः, च पुनः ‘मायाकपटं 'मोसं' मृषा असत्यभाषणं, च पुनः 'अजसो ' अयशः अपकीर्तिः असंयमश्च ' अनिव्याणं' अनिर्वाणम्-अनुपशान्तिः, च पुनः ' असाहुया' असाधुता साधु पदानहत्वं वर्धते। सर्वानर्थमूलं मद्यपानमिति भावः ॥ ३८ ॥ ____ अनयोविस्तृतव्याख्या दशकालिकसूत्रस्य मत्कृताऽऽचारमणिमज्जूषातोऽव. गन्तव्या । वैद्यकेऽपि-बुद्धिभ्रंशकरत्वान्मधं प्रतिषिद्धमितिबोध्यते । 'शालिग्रामनिघंट, णं समयं च असाहुया" अ० ५ उ०२ गाथा ३८ इन दो गाथाओ द्वारा यह कहा गया है कि जो साधु अपने संयम रूप यश की रक्षा करना चाहता है वह मदिरा मेरक-सरका तथा और भी जो मादक द्रव्य है उनका सेवन न करे । इस के सेवन करने से सेवन करने वाले में मद्यपान विषयक आसक्ति बढती है, कपट असत्य भाषण असमभाव की वृद्धी होती है और परिणामो में शान्ति नहीं रहती है । असाधुता जगती है-पढ़ती है । मद्यपान समस्त अनर्थो का मूल कारण है। इन दोनों गाथाओं की विस्तृत व्याख्या मैंने दश वैकालि सूत्र के आचार मणि मंजूषा में की है। वहां से जान लेनी चाहिये । वैद्यक ग्रन्थ जो शालिग्राम निघंटु है उस में भी बुद्धि को ध्वंस करने वाली होने के भिक्खुणो अजसोय अनिव्वा णं समय च असाहुया ) म. ५ 8. २, गाथा 38 આ બે ગાથાઓ વડે આ વાત સ્પષ્ટ કરવામાં આવી છે કે જે સાધુઓ પિતાના સંયમ રૂપ યશને રક્ષવા ચાહે છે, તે મદિર (દારૂ) મેરક (સરકો) અને બીજા પણ કેટલાક માદક પદાર્થો છે તેમનું સેવન કરે નહિ એમના સેવનથી સેવન કરનારમાં મદ્યપાન વિષેની આસક્તિ વધે છે કપટ અસત્ય વચના અને અસંયમ જેવા ભાવની પણ વૃદ્ધિ થાય છે, અને છેવટે એનાથી જીવનમાં શાંતિભંગ થાય છે. અસાધુતા (દુષ્ટતા) વધે છે. ખરેખર મદ્યપાન જગતના બધા અનર્થોનું મૂળ કારણ છે. ઉક્ત બંને ગાથાઓની સવિસ્તર વ્યાખ્યા “દશવૈકાલિપક સૂત્ર”ની આચાર મણિ મંજૂષામાં આવી છે જિજ્ઞાસુજનાએ ત્યાંથી જાણું લેવું જોઈએ. “શાલિગ્રામ નિઘંટુ નામે વૈદ્યક ગ્રંથમાં For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy