________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
शाताधर्मकथाजस्त्रे ववन्ने ओसन्ने आसन्नविहारी एवं पासत्थे, २ पासस्थविहारी कुसीले २ कुसीलविहारी पमत्ते संसत्ते उउबद्धपीढफलगसेज्जा. संथरए पमत्ते यावि विहरइ । नो संचाएइ फासुएसणिज्जं पढिं पच्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता पहिया जणवयविहारं अब्भुज्जएण पयत्तेण, पग्गहिएण विहीरत्तए॥ सू०३०॥
टीका-'तएणं से' इत्यादि-ततस्तदनन्तरं खलु स शैलकः कल्ये-प्रभाते यावत् तेजसा ज्वलति-सूर्ये उदिते सतीत्यर्थः 'सभंडमत्तोवगरणमायाए' स भाण्डामत्रोपकरणमादाय भाण्डामत्राणि अशनपानादिपात्रादि तैः सहोपकरणं रजोहरणादिकम् आदाय गृहीत्वा, पान्थकप्रमुखैः पञ्चभिरनगारशतैः साध शैलकपुरमनुप्रविशति, अनुप्रविश्य यत्रैव मण्डूकस्य यानशाला वर्तते तौवोपागच्छति, उपागत्य प्रासुकं पीठफलकशय्या संस्तारकं गृहीत्वा यावद् विहरति । ततस्तदनन्तरं खलु स मण्डूको
____ 'तएणं से सेलए' इत्यादि । टीकार्थ-(तएणं) इसके बाद (से सेलए) वे राजऋषिशैलक अनगार (कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पथय पामोक्खेहिं पंच हिं अणगारसएहिं सद्धिं सेलगपुरमणुपविसइ ) प्रातः काल जब सूर्य उदित होकर तेज से चमक ने लगा था “ सभंडमत्तोवगरणमायाए" भाण्डोपकरणको लेकर पायक प्रमुख पांच सौ अनगारों के साथ शैलकपुर नगर में प्रविष्ट हुए । ( अणुपविसित्ता जेणेव मंडुयस्स जाणसालातेणेव उवागच्छइ ) प्रविष्ट हो कर जहां मंडूक राजा की यान शाला थी वहां पहुंचे-( उवागच्छित्ता-फासुयं पीढ़ जाव विहरइ ) पहुँच कर वहां से मुनि के कल्पानुसार एषणीय पीठ फलक शय्या संस्तारक की याचना
( तएण सेलए ) त्याहि ॥
साथ-( तएण) त्या२ मा ( सेलए ) शैस मना२ ( कल्ल' जाव जलते सभडमत्तोवगरणमायाए पथयपामोक्खेहिं सद्धि सेलगपुरमणुपविसइ) सवारे सूय य पाभ्यो त्यारे (सभंडमत्तोवगरणमायाए ) भा५४२६५ લઈને પથક પ્રમુખ પાંચસો અનગારની સાથે શૈલક પુર નગરમાં પ્રવિણ થયા ( अणुपविसित्ता तेणेव मंडुयस्स जाणसाला तेणेव उवागच्छइ ) प्रवेशान तमा च्या भ४ २०तनी २५ ता त्या पक्षाच्या. ( उवागच्छित्ता फासुर्य पांढजाव विहरइ ) त्यां पांयीन शैस सनारे भुनि ४८यानुसार अषणीय, पी8 ફળક શય્યા સંસ્મારકની યાચના કરી અને તે બધી વસ્તુઓ તેમજ આજ્ઞા
For Private And Personal Use Only