________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटी० अ० ५ शैलकराजचरितनिरूपणम्
१३१
"
सहस्रशिष्यैः सह पादपोपगमन संस्तारकं कृतवान् ततः खलु स शुको बहूनि वर्षाणि श्रार्यायं पालयित्वा केवलवरज्ञानदर्शने समुत्पाद्य सकलकर्मक्षये सति सिद्ध: - मुक्ति प्राप्त इत्यर्थ ॥ २८ ॥
मूलम् - तएर्ण तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहिं य पंतेहि य तुच्छेहि यल्लूहेहिय अरसेहि य विरसेहि य सीए हिय उण्हेहि य कालातिक्कतेहि य पमाणाइकंतेहि य णिच्चं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्त सरीरगंसि वेयणा पाउब्भूया, उज्जला जाव दुरहिया सा कंडुयदाहपित्तज्जरपरिगयसरीरे यावि विरइ, तरणं से सेलए तेणं रोयायकेण सुक्के जाए या होत्या, तरणं से सेलए अन्नया कयाई पुव्वाणुपुत्रि चरमाणे जाव जेणेव सुभूमिभागे जाव विहरद्द, परिसा निग्गया मंडुओ विनिग्गओ सेलयं अणगारंजाव वंदइ, नमंसइ, वंदित्ता नमस्सित्ता पज्जुवासइ, तरणं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुक्कं भुक्कं जाव सव्वाबाहं सरोगं पासइ, पासित्ता एवं वयासी- अहं णं भंते ! तुब्भं अहापवत्तेहिं तिमिच्छएहिं अहापवत्तेणं ओसहभेसज्ञेण भत्तपाणेणं तिगिच्छं आउट्ठामि तुभे णं भंते मम जाणसालासु समोसरह फासुअं
"
पर अपने सहस्र शिष्यों के साथ २ पादपोपगमन संधारा किया । इस तरह उन शुक अनगार ने अनेक वर्षों तक श्रामण्य पर्याय का परिपो लन कर के अन्त समय में केवलज्ञान केवल दर्शन प्राप्तकर सकल कर्मों के क्षय होने पर मुक्ति को प्राप्तकर लिया | ।। सू०२८ ।।
સથાશ કર્યાં, આ રીતે તે શુક પત્રિાજકે ધણાં વર્ષો સુધી શ્રામણ્ય પર્યાપનું પરિપાલન કરીને છેવટે કેવળજ્ઞાન કેવળ દન મેળવીને માં ક્રમે જ્યારે नाश याभ्यां त्यारे भुक्ति भेजवी | सूत्र “ २८ " ॥
For Private And Personal Use Only