________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्र एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविएवि भवं ?।
सुया ! एगे वि अहं दुवेवि अहं जाव अगभूयभाव भविएवि अहं ।
से केणटेणं भंते ! एवं वुच्चइ एगे वि अहं जाव अणेगभूयभविएवि अहं !
जण्णं सुया! दव्वट्टयाए एगे अहं नाणदंसणट्टयाए दुवेवि अहं पएसट्टयाए अक्खएवि अहं अव्वएवि अहं अवाट्ठिए वि अहं उवओगट्टयाए अणेगभूयभाव भविएवि अहं।
एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदइ नमसइ,वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते! तुभं अंतिए केवलिपन्नत्तं धम्मं निसामित्तए, धम्मकहा भाणियव्वा ॥सू० २४॥
'तएणं से सुए' इत्यादि
टीका- ततस्तदनन्तरं स शुकः परिव्राजकसहस्रेण सुदर्शनेन श्रेष्ठिना च साधं यत्रैव नीलाशौकनामोद्यानं यत्रैव स्थापत्यापुत्र नामाऽनगार आसीत्, तत्रैवोपागच्छति, उपागत्य स्थापत्यापुत्रमेव वक्ष्यमाणप्रकारेणावादीत्- 'जत्ता ते
'तएणं से सुए' इत्यादि ।
टीकार्थ-(तएणं) इसके बाद (से सुए) वह शुक परिव्राजक (परिव्यायगसहस्सेणं सुदंसणेण य सेट्टिणा सद्धिं जेणेव नीलासोए उजाणे जेणेव थावच्चा पुत्तो अणगारे तेणेव उवागच्छइ ) १ एक हजार परिव्राजकों के-और सुदर्शन के साथ जहां नीलाशोक उद्यान तथा उसमें जहां
'तएणं से' सुए' त्या !'
टी' ( तएणं ) त्या२ मा ( से सुए ) शुभ परि ( परिवायगसहस्सेणं सुदंसणेण य सेटिणा सद्धिं जेणेव नीलासोए उजाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छद) मे ७०२ परिमा भने सुशन शनी साथे यां નીલાશોક ઉદ્યાન હતું અને તેમાં જ્યાં સ્થાપત્યા પુત્ર અનગાર હતા ત્યાં ગયે,
For Private And Personal Use Only