________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथाङ्गसूत्रे - मूलम्-तएणं तस्स सुयस्स परिवायगस्स इमीसे कहाए लद्धस्स समाणस्स अयमेयारूवे अज्झस्थिए जाव समुपजित्था, एवं खलु सुदंसणेणं सोयमूलं धम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने, तं सेयं खलु मम सुदंसणस्स दिद्धिं वामेत्तए पुणरवि सोयमूलए धम्मे आघवित्तए तिकटु एवं संपेहेइ, सं. पेहिता परिवायगसहस्सेणंसद्धिं जेणेव सोगंधिया नगरो जेणेव परिवायगावसहे तेणेव उवागच्छइ, उवागच्छित्ता परिवायगावसहंसि भंडनिक्खेवं करेइ, करित्ता धाउरत्तवत्थपरिहिए पवि. रलपरिव्वायगेहिं सद्धिं संपरिवुडे परिवायगावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता सोगंधियाए नयरीए मज्झं मज्झेणं सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छइ ।
. तएणं से सुदंसणे तं सुयं एजमाणं पासइ, पासित्ता नो अब्भुटेइ, नो पच्चुग्गच्छइ णो अढाइ नो परियाणाइ नोवंदइ तुसिणीए संचिटइ, तएणं से सुए परिव्वायए सुदंसणं अणब्भुट्रियं० पासित्ता एवं वयासी-तुमं णं सुदंसणा ! अन्नदा ममं एजमाणं पासित्ता अब्भुटेसि जाव वंदसिइयाणिसुदंसणा! तुमं ममं एजमाणं पासित्ता तं कस्त णं तुमे जाव णो वंदसि सुदंसणा ! इमेयारूवे विणयमूले धम्मे पडिवन्ने । ये जीव पुनः उन्ही प्राणातिपातादिको के सेवन से अपनी शुद्धि की कामना कर रहे हैं। सूत्र २१॥
લેપને સંગ્રહવામાં લીન થયેલા એ જીવે ફરી તેજ પાણાતિપાત વગેરેના सेवनयी पोतानी शुद्धि धरछे छे. ॥ सूत्र " २१ ” ।
For Private And Personal Use Only