________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
शाताधर्मकथाङ्गको शुकः परिव्राजकस्तस्याः परिपदः सुदर्शनस्य च अन्येषां च बहूनां जनानां पुरस्तात् सांख्यानां सांख्यमतानुयायिना धर्म परिकथयति-हे सुदर्शन ! एवं वक्ष्यमाण प्रकारेण खलु अस्माकं शौचमूलको धर्मः प्रज्ञप्तः, तदपि च शौचं द्विविधं प्राप्त तद्यथा-द्रव्यशौचं च, भावशौचं च। द्रव्यशौचं च उदकेन-जलेन मृत्तिकया च भवति । भावशौचं 'दब्भे हि य' दर्भेश्व, ' मंते हि य ' मन्त्रैश्च भवति । हे देवानुप्रिय ! यत् खलु अस्माकं किंचित् करचरणकमण्डल प्रभृति अशुद्धं भवति तत् सर्व ' सज्जो पुढ़वीए ' सद्यः पृथिव्या शुद्रनवीनमृत्तिकया, आलिप्यते अनु. लिप्त क्रियते, ततः पश्चात् शुद्धन-पवित्रेण, वारिणा जलेन प्रक्षाल्यते ततस्तदशुद्धं उपहतं वस्तु शुद्धं भवति । एवं खलु जीवाः 'जलाभिसेयपूयप्पाणो' जलाय अन्नेसिंच बहूणं संखाणं धम्म परिकहेइ ) नगर निवासी परिषद उसके पास जाने के लिये अपने २ घर से निकली। सुदर्शन भी निकला इसके बाद उस शुक परिव्राजक ने उस आगत परिषद् को सुदर्शन सेठ को तथा और भी एकत्रित हुए अनेक मनुष्यों को सांख्यों के धर्म का उपदेश दिया । उसमें उस ने इस प्रकार कहा · ( एवं खलु सुंदसणा अम्हं सोयमूले धम्मे पण्णत्ते ) हे सुदर्शन हमारा धर्म शौच मूलक प्रज्ञप्त हुआ है (से वि य सोए दुविहे पण्णत्ते) वह शौच भी दो प्रकार का कहा हुआ है- (दवसोए य भावसोए य) १ द्रव्य शौच २ भाव शौच । (व्वमोएय उदएणं मट्टियाए य) जल और मिट्टी से द्रव्य शौच होता है । (भावसोए दम्भेहिं य मंते हिं य) भावशौच दर्भ और मंत्रों से होता है । ( जन्नं अम्हं देवाणुप्पिया ! किंचि असुइ भवइ तं सव्वं निग्गवा, सुदसणो निग्गए तएण से सुए परिव्वायए तीसे परिसाए सुदसणस्स य अन्नेसिं च बहूण संखाण धम्म परिकहेइ) नागरीमानी परिष४ तेना पासे જવા પિત પિતાને ઘેરથી નિકળી. સુદર્શન પણ પિતના ઘેરથી ત્યાં જવા માટે બહાર નીકળે. ત્યાર પછી શુક પરિવાજ કે ઉપસ્થિત થયેલી નગરીકે ની પરિષદ સુદર્શન તેમજ બીજા એકઠા થયેલા માણસોની સામે સાંખ્યધર્મ न पहेश साध्या. अपहेश मापता शु परिका मा प्रभारी ४थु ( एवं खलु सुदसणा अम्ह सोयमूले धम्मे पण्ण ) सुशन ! अभारे। शौयभूत प्रज्ञा यो छे. (सेविय सोए दुविहे पण्णत्ते) शौयना मे ५४२ छे. (दव्वसोए य भावसोए य) १, द्रव्य शोय, २, ला शीय. (व्वसोए य उदएण' महियाए य) या भने भारीकी द्रव्य शीय थाय छे. (भावसोए दमोह य मंतेहिं य ) साशीय दल भने मात्रा५३ थाय छे. (जन्न अन्हें
For Private And Personal Use Only