________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हालाधर्मकथा जलाभिसेय पूयप्पाणे अविश्ण सगं गच्छंति, तएणं से सुदं. सणे सुयरस आतिए धम्मं सोरचा हट्रे सुयस्स अंतिए सायमूलयं धम्मं गिण्हइ, गण्हिका परिवायए विपुलेणं असणपाणखाइमसाइमेणं वस्थपरिग्गहणं परिलाभमाणे जाव विहरह । तएणं से सुए परिवायगे सोगंधियाओ नयरीओ निगच्छइ, निगच्छित्ता बहिया जणवय विहारंविहरइ ॥ सू० १९ ॥
" तेणं कालेणं " इत्यादि।
टीका-तस्मिन् काले तस्मिन् समये सौगन्धिका नाम नगरी आसीत् वर्णकः सौगन्धिकानगर्या वर्णनं औपपातिकसूत्रोक्त चम्पानगरीव वाच्यम्. नीलाशोकमुद्यान-नीलाशोकनामकमुपवनं तत्रासीत् । वर्णकः-अस्योद्यानस्य वर्णन पूर्ववद् बोध्यम् । तत्र खलु सौगन्धिकायां नगर्या सुदर्शनो नाम नगर श्रेष्ठी प्रतिवसति। 'तेणं कालेणं तेणं समएणं ' इत्यदि॥ __टीकार्थ-(तेण कालेणं तेणं समएण) उस काल और उस समय में (सोगंधिया नाम नगरी होत्था) सौगंधिका नाम की नगरी थी( वन्नओ) इस नगरी का वर्णन औपपातिक सूत्र में जिस प्रकर चंपानगरी का वर्णन किया गया है उसी तरह का जानना चहिये । ( नीलासोए उज्जाणे ) इस नगरी मे उद्यान था जिसका नाम नीलाशोक था। ( वन्नओ ) पूर्वकी तरह इस उद्यान का वर्णन जान लेना चाहिये । (तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नयरसेवी परीवसइ अड्डे जाव अपरिभूए) उस सौगंधिका नगरी मे सुदर्शन नाम
तेण कालेणं वेणं समएणं इत्यादि ।
Aथ-(तेणं कालेणं तेणं समएणं) ते आणे भने ते सभये (सोगंधिया नाम नगरी होत्था ) सौगxिt नामे नगरी हती. ( वन्नओ) मोपपाति સૂત્રમાં જે પ્રમાણે ચંપાનગરીનું વર્ણન કરવામાં આવ્યું છે તે પ્રમાણે જ અહીં ५ नमी से नये, (नीलामोए उज्जाणे) मा नारीमi 3 Gधान त रेनु नाम नीसा उतुं. (वन्नओ) पक्षांनी भ म Gधाननु पर्थन ५५ तशी वे न स. (तत्थणं सोगंधियाए नयरीए सुदसणे नाम नयरसेदी परिवसइ, अड्ढे जाव अपरिभूए) ते सौगघिरा नगरीमा सुशन नामे नगर
For Private And Personal Use Only