________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतषिणी टीका अ० ५ सुदर्शनभेष्टीवर्णनम्
- मूलम्-तेणे कालेणं तेणं समएणं सोगंधिया नाम नयरी होत्था, वनओ, नीलासोए उजाणे वन्नओ, तत्थ णं सोगंधियाए नयर्सए सुदंसणे नामं नयरसेट्टी परिवसइ, अड़े जाव अपरिभूए।
तेणं कालेणं तेणं समएणं सुए नामं परिव्वायए होत्था, रिउन्वेयजजुटवेयसामवेयअथवणवेयसट्रितंतकुसले संखसमए लद्धहे पंचजमपंचनियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायगधम्मं दाणधम्मं च सोयधम्मं च तिस्थाभिसेयं च आघवे माणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए, तिदंडकुंडियछत्त. छल्लुयंकुसपवित्तयकेसरीहत्थगए परिव्वायगसहस्सेणं सद्धिं संपरिबुडे जेणेव सोगंधियानयरी जेणेव परिव्वाय गावसहसि भंडगनिखेवं करेइ, करिता संखसमणेणं अप्पाणं भावमाणे विहरह।
तएणं सोगंधियाए णयरीए सिंघाडगतिगचउकचच्चरेस बहुजणो अन्नमन्नस्स एवमाइक्खइ । एवं खलु सुए परिव्वा. यए इह हव्वमागए जाव विहरइ, परिसा निग्गया सुदंसणो निग्गए, तएणं से सुए परिवायए तीसे परिसाए सुंदसणस्स य अन्नेसि च बहणं संखाणंधम्नं परिकहेइ-एवं खलु सुदंसणा अम्हं सोयमूलए धम्मं पन्नत्ते, सेऽविय सोए दुविहे पन्नत्ते तं जहा-दव्वसाए य, उदएणं मट्टियाए य, भावसोए दवेहि य मंतहि य, जन्नं अम्हं देवाणुप्पिया किंचि असुइ भवामी, तं सव्वं सज्जो पुढ़वीए आलिप्पइ, तओ पच्छा सुद्धेण वारिणा पक्खालिज्जइ, तओ तं असुई सुई भवइ, एवं खलु जीवा
For Private And Personal Use Only