SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाताधर्मकथाret लब्धबुद्ध्या, 'कम्मयाए' कर्मजया - लेखनादि कर्माभ्यासतः समुत्पन्नया बुद्धया, 'पारिणामियाए' पारिणामिक्या दीर्घ कालेऽनुभवतया वयः परिणामजन्ययाबुद्धया ' उववेया ' उपपेताः बुद्धिचतुष्टयेन युक्ताः, 'रज्जवुरं ' राज्यधुरं राज्यरक्षणवर्धन कार्यभारं चिन्तयन्ति = चिन्तयन्तः सन्ति । . अथ स्थापत्यापुत्रोऽनगारो ग्रामाद् ग्रामान्तरं विहरन् शैलकपुरे शैलकपुरममरे ' समोसढ़े ' समवस्मृतः, 'राया णिग्गओ' राजा - शैलकन्नृपः ' णिग्गओ ' निर्गतः स्थापत्यापुत्रानगारस्यागमनं श्रुत्वा तं वन्दितुं निःसृतः । निर्गत्य स्था पत्यापुत्रानगारं वन्दित्वा यथोचितस्थान आसोनःस्थापत्यापुत्रमनगरं पर्युपासते । लक्षणधर्मकथा - स्थापत्या पुत्रानगारेण कथिता । अथ शैलको नाम राजा धर्मं श्रुत्वा वदति हे भदन्त ! यथा खलु देवानुप्रियाणामन्तिके बहवः उग्राः उग्रवंश्याः भोगा भोगवंशीया राजानो यावत् हिरण्यादिकं त्यक्त्वा यंति) ये समस्त मंत्री औत्पत्ति की वैनयिकी कार्मिकी और पारिणामि की इस प्रकार चार तरह की बुद्धि से राज्य के रक्षण का उस के संघधन का कार्य किया करते थे। (धावच्चापुत्ते सेलगपुरे समोसढे ) बिहार करते २ स्थापत्या पुत्र शैलक पुर नगर में आये । (राया णिग्गओ धम्मका) स्थापत्यापुत्र अनगार का आगमन सुनकर उनको वंदन करनेके लिये शैलक राजा अपने नगर से निकले । निकलकर वे स्थापत्या पुत्र अनगार के पास पहुँचे - वहां जाकर उन्होने उनके संविधि वन्दना की - नमस्कार किया। वंदना नमस्कार कर फिर वे यथोचित स्थान पर बैठ गये । स्थापत्यापुत्र अनगार ने श्रुतचारित्र लक्षणवाली धर्म कथा कही (धम्मं सोच्चा जहाणं देवाणुप्पियाणं अंते बहवे उग्गा भोगा जाव चहा हिरन्नं जाव पव्वत्ता, तहा अहं णो संचारमि पव्वइए ) धर्मका બધા મંત્રીએ ઔપત્તિકી, વૈનયિકી, કાલ્મિકી અને પરિણામિકી આ રીતે ચાર लतनी युद्धिथी राज्यनुं रक्षणु तेभन संवर्धननु आभ उरता हता. थावच्चापुत्ते सेलगपुरे समोसढे) विहार उस्ता उस्तां स्थापत्या पुत्र शैलगपुरभां घ्याव्या. ( रायानिओ धम्मका ) स्थापत्या पुत्र अनगारनं आगमन सोलजीने शैल रान्न પેાતાના નગરથી નીકળ્યા અને સ્થાપત્યાપુત્ર અનગારની પાસે પહેાંચ્યા. ત્યાં પહેાંચીને તેમણે તેમને વિધિપૂર્વક વંદન અને નમસ્કાર કર્યાં. વંદના અને નમસ્કાર કરીને તેએ ઉચિતસ્થાને બેસી ગયા. સ્થાપત્યાપુત્ર અનગારે શ્રૃત્રચારિત્ર सक्षणुवाजी धर्मस्थानो उपदेश व्याप्यो ( घम्म सोच्या जहाणं देवाणुपिया णं असे बहवे उग्गा भोगा जाव चइता हिरन्न जाव पव्वइचा, तहा अहं णो · संचामि पouse ) धर्मश्था सांलजीने शैलः शब्लये स्थापत्या मनभारने For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy