SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मंमगारधर्मामृतवषिणो टीका अ०५ शैलकराजवर्णनम् पव्वइया, तहाणं अहं नो संचाएमि पवइत्ताए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अहापरिग्गहिएहिं तवोकम्महि अप्पाणं भावेमाणे विहरामि।पंथगपामोक्खा पंचमंतिसया समणोवाप्सया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरइ ॥सू०१८॥ - 'तेणं कालेणं' इत्यादि। - टीका-तस्मिन् काले तस्मिन् समये शैलकपुरं नाम नगरमासीत् । नगराद् बहिः सुभूमिभागं नामोद्यानम् । तस्मिन् नगरे शैलको नाम राजाऽभूत् । पद्मावतीदेवी-पमावतीनाम्नीदेवी पट्टराज्ञो । मण्डूककुमारो युवरानोऽभवत् । तस्य खलु शैलकस्य राज्ञः पान्थकप्रमुखाः पञ्चशतानि मन्त्रिणः अमात्याः आसन् , कीदृशास्ते मन्त्रिण इत्याह-' उप्पत्तियाए' औत्पत्तिक्या शास्त्राभ्यासादि निमित्तं विनैव सद्भाविनी तथाविधक्षयोपशमनन्या मति रौत्पत्तिकी तया, 'वैणइयाए ' वैनयिक्या-विनय तेणं कालेणं तेणं समएणं' इत्यादि । टीकार्थ-(तेणं कालेणं तेणं समएणं ) उस काल और उस समय में (सेलगपुरे नामं नगरं होत्था ) शैलक पुर नाम का नगर था ( सुभूमि भागे उजाणे सेलए राया पउभावइ देवी मुंडए कुमोरे जुवराया) उस में सुभूमि भाग नाम का उद्यान था । शैलक पुर राजा का नाम शैलक था। उसकी पट्टरानी का नाम पद्मावती था। मंडूक नाम का इसका युवराज कुमार था। (तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसयहोत्था ) इस शैलक राजा के पथिक प्रमुख पांचसौ मंत्री थे। (उप्पत्तियाए वेणइयाए,कम्मियाए,परिणामियोए, उववेया रजधुरं चिंत तेण कालेणं तेणं समएणं इत्यादि । A -(तेण कालेण वेण समएण) ते आणे भने ते अभये (सेलापुरे नाम नगरं होत्था) शैक्ष४ पु२ ना ना२ तु. ( सुभूमिमागे उज्जणे से लए राया पउमावह देवी मुंडए कुमारे जुवराया) त्या सुभूमि सा नाभे धान હતું શૈલક પુરના રાજાનું નામ શૈલક હતું. પદ્માવતી તેની પટરાણી હતી. भ, नाम ते सतना यु१२।०४ तो. (तस्त्र ण' से उगस्स पथग पामोक्खा पंचमत्तिमय होत्था ) क्षेस ने पांथ प्रभुम पांयसे। भत्रीमा ता. (सम्पत्तियाए वेगइयाए. कस्मियाप परिणामियाए अवेया रज्जपुर विवयंति) मा For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy