________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अगर मृतfर्षण ढोका अ० ५ स्थापत्यापुत्र निष्क्रमणम्
५१
,
पचमुष्टिकं लोचं करोति कृत्वा च यावत् प्रव्रजितः सहस्रपुरुषे सह स्थापत्यापुत्रो दरिष्टनेमेः समीपे चत्वारिमहाव्रतानि उच्चारितवान् । ततस्तदनन्तरं स स्थापत्या पुत्रः * अणगारे ' अनगारः द्रव्यतो भावतश्च मुनिर्जातः, स कीदृश इत्याह- 'इरियासमिए ' ईर्यासमितः ईर्यासमितिः यतनापूर्वकं गमनं तया समन्वितः, यथा कथमप्यन्यजीवविराधना न स्यात्तथोपयोगपूर्वकगमनवानित्यर्थः, 'भासासमिए ' भाषासमितः भाषासमितियुक्तः यावत् विहरति = यावच्छब्देन ' एषणासमिए, आयाणभंडमत्तनिक्खेवणासमिए, उच्चारपासवण खेल जल्लसिंघाणपारिट्ठा वणिया समिए " इत्यादि वाच्यम् । एषणासमितः = एषणासमितियुक्तः निर्दोषभिक्षाग्रहणशीलः, आदानभाण्डामत्र निक्षेपणा समितः = भाण्डामात्राद्युपकरणानाम् आदाने ग्रहणे निक्षेपणायां स्थापने च या समितिस्तया युक्तः, उच्चारस्रवण
,
मजित होकर उसने सहस्र पुरुषों के साथ अरिष्टनेमि प्रभुके समीप फिर पंचमहाव्रतों का उच्चारण किया। इस तरह वे स्थापस्यापुत्र अब द्रव्य और भाव दोनों रूपसे अनगारा वस्थापन बन गये । यही बात (लएणं से थाव
पुत्ते अणगारे जाए ) इन पदों द्वारा व्यक्त की गई है । ( ईरियासमिए, भासासमिए जाव विहरद्द ) वे यतना पूर्वक चलने लगे ईय समिति से युक्त बन गये - जिस तरह किसी भी अन्य जीव की विराधना न हो इस तरह उपयोग पूर्वक चलने लगे भाषा समिति आदि समिति से युक्त हो गये। यहां यावत् शब्द से एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए, उच्चारपास वणखेल्ल जल्लसिंघाणपरिद्वावणीया समिए " इन अवशिष्ट समितियों आदि का ग्रहण हुआ है। निर्दोष भिक्षा लेना एषणा समिति है। भाण्डामात्रादि उपकरणों के आदान में ग्रहण में और निक्षेपण में उपयोग पूर्वक प्रवृति करना પ્રશ્નજિત થઇ ને તેણે એક હજાર પુરુષોની સાથે અરિષ્ટનેમિ પ્રભુની સામે ૫'ચ મહાત્રતાનું ઉચ્ચારણ કર્યુ. આ રીતે તે સ્થાપત્યા પુત્ર દ્રવ્ય અને ભાવની अपेक्षाये मनगार अवस्थापन थ गया. या वात (तरण से धावच्चापुते अणगारे जाए) मा यहो वडे प्रस्ट उरवामां भावी हे तेथे देवा मयुगार थय। ते नीथेना सूत्रथी सतावे छे (ईरिया समिए, भासा समिए, जाव विहरइ ) ઇયોસમિતિથી યુક્ત થઈ ગયા. એટલે કેઈપણ જીવને વિરાધના (કષ્ટ) થાયનહિ એવી રીતે જતનથી ચાલવા લાગ્યા. તે ભાષાસમિતિ વગેરે સમિતિથી યુકત થઇ ગયા.
"
यावत् शब्थी ( एसणासमिए, आयाण भौंडामत्तनिक खेववणासमिए, उच्चार पाचवणं खेल्लजल्लसि धाणपरिद्वावणीया समिए) मा समिति। वगेरेनुं श्रशु થયું છે. નિર્દોષ ભિક્ષા સ્વીકારવી ‘એષણા-સમિતિ’ છે ભડામત્રાદિ ઉપકરાના આદાન એટલે ગ્રહણમાં અને નિક્ષેપણુ મૂકવામાં ઉપયેગ પૂર્ણાંક-પ્રવૃત્તિ થવી તે
For Private And Personal Use Only