________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गत्रे अपरं च अन्यत्-एकोनविंशतितमं
(१९) पुण्डरीकज्ञातम्-पुण्डरीका पुष्कलावतीविजयमध्यवर्तिपुण्डरीकिणी नगर्यामेतन्नामको राजा, तद्वक्तव्यता प्रतिबद्धत्वादिदं पुण्डरीकज्ञातम् ।
इत्थं सङ्कलनया प्रथमश्रुतस्कन्धे ज्ञातानामके एकोनविंशतिसंख्यकानि ज्ञातानि-उतक्षिप्तादीनि सन्ति ।।मू० ३॥
मूलम्--जइणं भंते समणेणं जाव संपत्तेणं एगृणवीसा अज्झ यणा पण्णत्ता तं जहां-उक्खित्तणाए जोव पुंडरीए ति य, पढमस्स णं भंते अज्झयणस्स के अटे पन्नते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणडढे भरहे रायगिहे णामं नयरे होत्था वण्णओ, गुणसिलए चेइए वन्नओ। तत्थणं रायगिहे नयरे सेणिए नामं राया होत्था, महयाहिमवंत० वण्णओ। तस्स णं सेणियस्स रन्नो नंदा नामं देवी होत्था सुकुमालपाणिपाया वाणओ।
तस्स णं सेणियस्स रन्नो पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था, अहीण जाव सुरूवे साम-दंड-भेयउवप्पयाणणीति-सुष्पउत्तणयविहिन्नू ईहा-वूह-मग्गण-गवेसणअत्थसत्थ-मइविसारए उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउविहाए बुद्धिए उववेए सेणियस्स रण्णो बहुसु कज्जेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढीपमाणं आहारे आलंबणं चक्रवू मेढी भूए पमाणभूए आहारभूए आलंबणभूए चरखूभूए सव्वक जेसु है १८। पुण्डरीकज्ञात में पुष्कलावती विजय के मध्य में रही हुई पुण्डरी किणी नाम की नगरी में पुंडरीक राजा की कथा दिग्वलाई गई है १९ ।।३।। પુષ્કલાવની વિજયના મધ્યમાં આવેલી પુંડરીકિણી નામની નગરીમાં પુંડરીક રાજાની કથા બતાવવામાં આવી છે ૧૯
For Private and Personal Use Only