________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
বাঘমখান गारस्स अगिलाए वेयावडियं करेति। तएणं से मेहे अणगारे समणस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारसअंगाई अहिजित्ता बहुपडिपुन्नाई दुवालसवरिसाइं सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसित्ता सर्टि भत्ताइं अणस. णाए छेदित्ता आलोइयपडिकंते उद्धियसल्ले समाहिपत्ते अणुपुव्वेणं कालगए! तएणं ते थेरा भगवंतो मेहं अणगारं अणुपुव्वेणं काल गयं पासेंति, पासित्ता परिनिव्वाणवत्तियं कोउस्सग्गं करेंति, करिता मेहस्स आयारभडगं गिण्हंति गिम्हित्ता विउलाओ पव्वयाओ सणि. यंर पच्चोहंति पच्चोरुहित्ता जेणामेव गुणसिलए चेइएजेणामेव समणे भगव महावीरे तेणोमेव उवागच्छति उवागच्छित्ता समण३ वंदति नम संति वंदित्ता नमंसित्ता एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइभदए जावविणीए से णं देवाणुप्पिएहिंअब्भणु न्नाए समाणे गोयमाइए समणे निग्गंथेनिग्गंधीओ य खोमेत्ता अम्हे हिं सद्धिविउलं पव्वयं सणिय२ दुरूहइ,दूरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेइ, पडिलेहिता भत्तपाणपडिया इक्खिए पुश्वेणं कालगए। एसणं देवाणुप्पिया ! मेहस्सअणगारस्त आयरभंडए सू.४९॥
टीका--'तएणं से इत्यादि । ततः खलु स मेघः अनगारः श्रमणेन भगबता महावीरेणाभ्यनुज्ञातः सन् हृष्ट यावद्धृदयः उत्थया-उत्थानशक्तथा उत्ति'तएणं से मेहे अणगारे' इत्यादि ।
टीकार्थ-(तएणं) इसके बाद (से मेहे) वे मेघकुमार (अणगारे) अनगार (समणेण भगवया महावीरेणं अन्भणुन्नाए समाणे) श्रमण भगवान्
तएणं मेहे अणगारे त्या
जयं--(तएणं) त्या२मा (से मेहे) मेधभार (अणगारे) मन्नार (समणेणं भणचया महावीरेणं भन्भणुन्नाए समाणे) अभय मा वान महा
For Private and Personal Use Only