________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासो तेणेव त्वयाकृतमिति जिज्ञासायामाह-दवग्गिसंताणकारणट्ठाए'दवाग्निसंत्रण कारणार्थम-'दवाग्नितः संत्राणहेतुरिदं भवतु' इत्येतद=, तथा-यत्रैव मण्डलं विद्यते तत्रैव 'पहारेन्थ गमणाए' प्राधारयद् गमनाय गन्तुं प्रवृत्त-इत्यर्थः । ‘एको ताव एस गमो' एका प्रथमस्तावत् प्रस्तुतः एषःअयं, गमः आला. पकः, गनभवसम्बन्धी अधिकार इत्यर्थः ॥म्. ४३॥
मृलम्-तए णं तुम मेहा! अन्नया कयाइं कमेणं पंचसु उऊसु समइक्कतेसु गिम्हकालसमयंसि जेट्टामूले मासे पायवसंघससमुट्ठिएणं जाव संवट्टिएस मियपसुपक्खिसरीसवेसु दिसो दिसिं विष्पलायमाणेसु तेहिं बहहिं हस्थिणीहि यसद्धिं जेणेव से मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य, वग्धा य वियाय दीवियाय अच्छा य तरच्छा य परासरा 4 सरभा य सियाला विराला सुणहा कोला ससा कोकं तया चित्ता चिल्लाला पुव्वप्पविट्रा अग्गिभयविया एगयाओ बिल धम्मेणं चिति । तएणं तुमं मेहा ! जेणेव से मंडले तेणेव उवागच्छसिउवागच्छित्ता तेहिं बहुहिं सीहेहिं जीव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्टसि। तएणंतुमं मेहा! पाएणं गतं कंडुइस्समित्तिक? पाए उक्खित्ते, तंसि च णं अंतरसि अन्नेहिं बलवंतेहिं सत्तहिं पणोलिजमाणेर ससए अणुप्पविहे। तएणं तुम मेहा!गायं कंडुइत्ता पुणरवि पायं पडिनिक्खमिस्सामित्तिक तं ससयं अणुपविठं पाससि मंडले तेणेव पहारेत्थ गमणाए एक्को ताव एसगमो ) जहां पर तुमने अपना पहिले दवाग्नि से भयभीत हृदय होकर उससे त्राण रक्षण पाने के लिये तृणरहित प्रदेश वृक्षोदेश--वनपदेश-मंडल--धनाया था उस ओर चल दिये । यह गजभव संबन्धी प्रथम अधिकार है। मूत्र “४३" पहारथत्थगमनाए एक्को ताव एस गमो)यां पडi त हावामिथी लय पाभीने તેનાથી રક્ષણ માટે તૃણ વગરને વનપ્રદેશ (મંડળ) બનાવ્યું હતું તે તરફ ચાલ્યા. આ ગજભવ સંબંધી પ્રથમ અધિકાર છે. એ સૂત્ર “૪૩”
-
-
-
For Private and Personal Use Only