________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्माणी टीका अ १ ४३ मेघमुने र्हस्ति भववर्णनम्
"
पालो केन=बहितापदर्शनेन महान्तौ विशालौ तुम्ब किनौ =अर हहतुम्बसदृशौ भयव्याकुलत्वात् निश्चलौ, पूर्णो कर्णो यस्य सः तथा, वह्नीतापदर्शनजनित भयेन स्थिरीकृत कर्णयुगलः इत्यर्थः । आकुचियथोरपीवरकरे' श्राकुञ्चितस्थूलपीवरकरः, तत्र आकुञ्चितः संमोटितः स्थूल: पीवरः = पुष्टः करः शुण्डादण्डो यस्य स तथा भगवसभमंतदित्तनयणी भयवशभजद् दीप्तनयनः, तत्र - भयवशेन भजती = दिशः सेवमाने सर्वदिक्षु धान्माने दीप्ते नयने यस्य सः तथा भयवशेन सर्वदिक्षु विलोकयन्नित्यर्थः, 'वेगेण महामहोत्र' वेगेन महामेघव, 'पवणणोलियम हल्लरूत्रो' पवननोदित महारूपः = प्रचण्डपवन प्रेरितो विशालरूपो महामेघ इव त्वं दवाग्निजनितभयप्रेरितः सन् वेगवान् इत्यर्थः, 'जेणेव कओ ते पुरा' यत्रैव कृतस्त्वया पुरा=यत्रैव त्वया पुरा = पूर्वकाले कृतः तृणवृक्षराहतो वनप्रदेश इत्यग्रे वक्ष्यमाणार्थेन सम्बन्धः । कीदृशेन स्वया इत्याह 'दवग्गिभयभीत हियएणं' इति दवाग्निभयभीत हृदयेन, वनाग्नितो भयभीतं भयाक्रान्तं हृदयं यस्य सः तेन, 'अवगयतणप्पएस रुक्खे' अपगततृणम देशवृक्षः = तृणानि च प्रदेशाथ = तेषामेव तृणानामवयवाः मूलादयः, एषां द्वन्द्वे, अपगताः = अपसारितास्तृणप्रदेशवृक्षा यत्र स तथा, 'रुत्र वोदेशः ' - वृक्षोद्देशः न प्रदेश इत्यर्थः । किमर्थ वनप्रदेशस्य तृणाद्यपसारणं
=
1
For Private and Personal Use Only
४९७
महंत तुंबइयपुन्नकन्ने ) उस समय तुम्हारे अग्निजनित ताप के देखने से अरह की घडी के समान विशाल दोनों कान पूर्ण रूप से निश्चल हो गये थे । ( आकुंचिय थोरपीवरकरे ) परिपुष्ट स्थूल शुंडादंड तुम्हारा सिमट गया था । ( भयत्रसभमंत दित्तनयणो ) भय के वश से दोनों तुम्हारे दीत नयन घूमने लग गये थे--अर्थात् सर्व दिशाओं की ओर देखने लग गये थे - - ( वेगेन महामेहोच्च पवणणोल्लिय महलरूवो ) दावाग्नि जनित भय से प्रेरित हुए तुम पवन से प्रेरित मेघ की तरह अपने विशाल रूप को वेग युक्त बना वहां से ( जेणेव कओ ते पुरा दवग्गि भयभीय हियएणं अवगयतणपए सरुवा रूक्खोदेसो दवग्गिसंताणकारणट्ठाए जेणेव તમારા રહેટના ઢાંચકાં જેવા મોટા વન અગ્નિની જવાળાઓને જોવાથી સપૂર્ણ પણે स्थिर थई गया हुता. ( आकुंचियथोरपीवरकरे ) तभारी युष्ट सूंढ सयाई गई ( भयवसभमंत दित्तनयणो ) लयने सीधे तभारां मने नेत्रो वा साभ्यां तां. भेटडे ! तभे याभेर लेवा साग्या हता. ( वेगेन महामेहोव्व पत्रणणोल्लियमहल्लरूवो (हावाग्निना लयथी प्रेशमेसा तमे पवनथी प्रेशमेला वाहणांगोनी प्रेम पोताना विशाण ३पने अडची जनावीने त्यांथी (जेणेत्र कओ ते पुरा दवग्गिभयभिय हिरण अवगतण पसरुक्खो रुक्खोदसो दवग्गिसंताणकारणट्टाए जेणेव मंडले