SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्माणी टीका अ १ ४३ मेघमुने र्हस्ति भववर्णनम् " पालो केन=बहितापदर्शनेन महान्तौ विशालौ तुम्ब किनौ =अर हहतुम्बसदृशौ भयव्याकुलत्वात् निश्चलौ, पूर्णो कर्णो यस्य सः तथा, वह्नीतापदर्शनजनित भयेन स्थिरीकृत कर्णयुगलः इत्यर्थः । आकुचियथोरपीवरकरे' श्राकुञ्चितस्थूलपीवरकरः, तत्र आकुञ्चितः संमोटितः स्थूल: पीवरः = पुष्टः करः शुण्डादण्डो यस्य स तथा भगवसभमंतदित्तनयणी भयवशभजद् दीप्तनयनः, तत्र - भयवशेन भजती = दिशः सेवमाने सर्वदिक्षु धान्माने दीप्ते नयने यस्य सः तथा भयवशेन सर्वदिक्षु विलोकयन्नित्यर्थः, 'वेगेण महामहोत्र' वेगेन महामेघव, 'पवणणोलियम हल्लरूत्रो' पवननोदित महारूपः = प्रचण्डपवन प्रेरितो विशालरूपो महामेघ इव त्वं दवाग्निजनितभयप्रेरितः सन् वेगवान् इत्यर्थः, 'जेणेव कओ ते पुरा' यत्रैव कृतस्त्वया पुरा=यत्रैव त्वया पुरा = पूर्वकाले कृतः तृणवृक्षराहतो वनप्रदेश इत्यग्रे वक्ष्यमाणार्थेन सम्बन्धः । कीदृशेन स्वया इत्याह 'दवग्गिभयभीत हियएणं' इति दवाग्निभयभीत हृदयेन, वनाग्नितो भयभीतं भयाक्रान्तं हृदयं यस्य सः तेन, 'अवगयतणप्पएस रुक्खे' अपगततृणम देशवृक्षः = तृणानि च प्रदेशाथ = तेषामेव तृणानामवयवाः मूलादयः, एषां द्वन्द्वे, अपगताः = अपसारितास्तृणप्रदेशवृक्षा यत्र स तथा, 'रुत्र वोदेशः ' - वृक्षोद्देशः न प्रदेश इत्यर्थः । किमर्थ वनप्रदेशस्य तृणाद्यपसारणं = 1 For Private and Personal Use Only ४९७ महंत तुंबइयपुन्नकन्ने ) उस समय तुम्हारे अग्निजनित ताप के देखने से अरह की घडी के समान विशाल दोनों कान पूर्ण रूप से निश्चल हो गये थे । ( आकुंचिय थोरपीवरकरे ) परिपुष्ट स्थूल शुंडादंड तुम्हारा सिमट गया था । ( भयत्रसभमंत दित्तनयणो ) भय के वश से दोनों तुम्हारे दीत नयन घूमने लग गये थे--अर्थात् सर्व दिशाओं की ओर देखने लग गये थे - - ( वेगेन महामेहोच्च पवणणोल्लिय महलरूवो ) दावाग्नि जनित भय से प्रेरित हुए तुम पवन से प्रेरित मेघ की तरह अपने विशाल रूप को वेग युक्त बना वहां से ( जेणेव कओ ते पुरा दवग्गि भयभीय हियएणं अवगयतणपए सरुवा रूक्खोदेसो दवग्गिसंताणकारणट्ठाए जेणेव તમારા રહેટના ઢાંચકાં જેવા મોટા વન અગ્નિની જવાળાઓને જોવાથી સપૂર્ણ પણે स्थिर थई गया हुता. ( आकुंचियथोरपीवरकरे ) तभारी युष्ट सूंढ सयाई गई ( भयवसभमंत दित्तनयणो ) लयने सीधे तभारां मने नेत्रो वा साभ्यां तां. भेटडे ! तभे याभेर लेवा साग्या हता. ( वेगेन महामेहोव्व पत्रणणोल्लियमहल्लरूवो (हावाग्निना लयथी प्रेशमेसा तमे पवनथी प्रेशमेला वाहणांगोनी प्रेम पोताना विशाण ३पने अडची जनावीने त्यांथी (जेणेत्र कओ ते पुरा दवग्गिभयभिय हिरण अवगतण पसरुक्खो रुक्खोदसो दवग्गिसंताणकारणट्टाए जेणेव मंडले
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy