________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४९५
अनगारधर्मामृतवणि टोका अ. १ सू. ४३ मेघमुनेहम्तिभववर्णनम् ग्धनभस्तलद्रुमगणे, तत्र-नानाविधाः पत्रकाष्ठतृणकचवराः उद्धृता ऊर्ध्व मुक्षिप्ताः येन सः, अत एव 'पइमारुय' प्रतिमारुतः प्रतिकूलपबनस्तेन आदिग्धव्याप्तं नभस्तलं द्रुमगणश्च यस्मिन् सः, प्रचण्डवायौ प्रचलतिसति पत्रादि कचवरान्तानां पुञ्जः उड्डीयते, तेनैव गगनं गुमाश्च व्याप्ता भवन्तीति भावः, 'वाउलिया दारुणयरे' वातोलिका दारुणतरे, तत्र वातोलिकाः वात्याः 'भूताल्या' इति भाषायां, ताभिः दारुणतरे महाभयंकरे, यत्र प्रतिस्थलं चक्रवातः प्रादुर्भवतीत्यभिमायः 'तण्होवसदोससियभमंतषिविहसोवयसमाउले' तृष्णावशदोषषितभ्रमदविविधश्वापदसमाकुले, तत्र तृष्णाक्शेन-पिपासावशेन ये दोषाः वेदनादयः तैः दूषिताः पीडिताः, अतएव भ्रमन्तः इतस्ततो परिभ्रमन्तो ये विविधाः श्वापदाव्याघ्रादयस्तैः समाकुले व्याप्ते 'भीमद. रिसणिजे' भीमदर्शने 'वट्टते' वर्तमाने 'दारुणंमि' दारुणे-भयंकरे 'गिम्हे' ग्रीष्मे 'दृशे ग्रीष्मकाले त्वं वनाग्निना पराभूतः, इति वक्तुं वनदवस्य विशेषणान्याहृ-'मारुयवसपसरपसरियवियंभिएणं' मास्तवशप्रसरप्रसृतविम्भितेन, मारुतवशेन यः प्रसरः प्रसरणं तेन प्रस्तो-विजृम्भितः प्रबलीभूतो यः स तथा याइद्धन हयलदुमगणे) जिस में प्रचण्ड वायु के चलने से अनेकविध पत्र, तृण, काष्ठ आदि रूप कूडा इधर उधर उड़ता हुआ गगन और द्रुमो को आच्छादित कर रहा था, (वाउलिया दारुणयरे) जिसने जगह २ वधुरे उठते हुए दिखलाई दे रहे थे और उसी से जो महाभयप्रद हो रहा था (सहावसदोसदूसियभमंतविविहसावयसमाउले ) प्यास से उत्पन्न वेदनादिदोषों से पीडित हुए व्याघ्रादि जानवर जिसमे इधर उधर परिभ्रमण कर रहे थे और इसी कारण ( भीमदरिसणिज्जे ) जो तीव दुःख का हेतु होने से वह जंगल भयजनक दिखलाई दे रहा था ( मारुयवसपसरपसरियवियंभिएणं) प्रचण्ड हवा के वस से प्रबली यलदुमगणे) भा प्रय3 पवनने लीघ ४ प्रभाशुभ पत्र, तृष्य ०४ योरेना ४२यराथी म भने वृक्षो आ गया हता. (वाउलियादारुणयरे) मा ચોમેર વળિયાઓ ઉડી રહ્યા હતા અને તેથી તે વધુ ભયંકર લાગતું હતું, (तण्हावसदोसदृसियभमंतविविहसावयसमाउले ) त२सथी उत्पन्न वहन करेરેથી પીડાતા વરુ વગેરે પ્રાણીઓ જેમાં આમતેમ વિચરી રહ્યાં છે, અને તેને લીધે ( भीमदरिसणिज्जे ) अतिशय गर्नु ॥२ डोपाथी ते अयोत्पा सातु तु. ( मारुयवसपसरपसरियवियंभिएणं ) प्रय' ५नना मापाताथी
For Private and Personal Use Only