________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ. १.४२ मेघमुनेर्हस्तिभवर्ण म्
मूलम् — तए णं तुमं मेहा ! उम्मुकबालभावे जोव्वणगमणुपत्ते जुहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि, तणं तुमं मेहा ! वणयरेहिं निव्वत्तियनामधेजे जाव चउदंतेमेरुप हत्रियणे होत्था । तत्थ णं तुमं मेहा ! सत्तंगपइट्टिए तहेव जाव पडिरुवे । तत्थ णं तुमं मेहा सत्तसयस्स आहेवच्चं जाव अभिर मेजा । तए णं तुमं मेहा ! अन्नया कयाई गिम्हकालसमयंसि जेट्टामूले वणदवजालापलित्तेसु वर्णतेसु धूमाउलासु दिसासु जाव मंडल वाएव्व परिब्भमंते भीते तत्थे जाव संजायभए बहूहिं हत्थीहि य जाव कलभिया हिय सद्धिं संपरिवुडे सव्वओ समंता दिसोदिसिं विपलाइत्था । तए णं तव मेहा ! तं वणदवं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था -कहिणं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुत्रे ? तव मेहा ! लेस्साहि विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूह मग्गणगवेसणं करेमाणस्स सन्निपुव्वजाइसरणे समुप्पजित्था तणं तुमं मेहा ! एयम सम्मं अभिसमेसि - एवं खलु मया अईए दोचे भवग्गहणे इहेव जंबूद्दीवेर भारहे वासे वेयगिरिपायमूले जाव सत्थणं महया अयमेयारूवे अग्गिसंभवे समजुभूए। तए णं तुमं मेहा ! तस्सेव पच्छावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं सम
गए यो हत्था । तएणं तुमं मेहा अयमेयारूवे अज्झत्थिए जाव समुपजित्था - तं सेयं खलु मम इयाणि गंगाए महानईए दाहिणि
For Private and Personal Use Only
કેટલ