________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८०
ज्ञाताधर्म कथागमत्र सः, अत्रपदद्वयस्य कर्मधारयः। 'जासुमणारत्तगरिजत्तयलक्खारससरसकुंकुमसं. झब्भरागवन्ने' जपासुमनोरक्तपारिजातकलाक्षारस सरसकुकमसंध्याभ्ररागवणः, जपानामकं रक्तपुष्पं रक्तपारिजातकं च पुष्पं, तथा-लाक्षारसश्च, सरसकुकुम च सन्ध्याभ्ररागश्चेति द्वन्द्वः, एषां वर्ण इत्र वर्णो यस्य स तथा, तथा 'इटे' इष्टः प्रियः, 'नियगजूदवइणो' निजक यूथपते: स्वकीय यूथस्वामिनः, "गणि. यायारकरेणुको स्थ हत्थे" 'गणिकाकारकरेणुकोत्थहस्तः, तत्र 'गणियायार' गणिकाकाराः गणिकास्वरूपाः रूपरमणीयत्वात् याः करेणवो हस्तिन्यः तासां कोत्थेषु' उदरप्रदेशेषुहस्ता-बालस्वभावात शुण्डो यस्य सःअनेक हस्तिनीशतसंपरिवृतः 'रम्मेषु' रम्येषु 'गिरिकाणणेषु' पर्वतबनेषु सुखं सुखेन विहरसि ॥मू० ४१। के बच्चे के रूप में उत्पन्न हुए (
रपलरत्त मुमालए जासु मणारत्त पारिजत्तयलक्रवारससरसकुकमसंजब्भरागवन्ने) तुम्हारा शरीर उस समय लालकमल के समान रक्त था, और सुकोमल था। वर्ण जबाकुसुम के समान, रक्त पारिजातक पुष्प के समान, लाक्षारस के समान सरस कुकुम के समान, और संध्या राग के समान था। (इले नियस्स जुहव. इणोगणियायारकरेणु कोत्थे अणेगहत्थि णिसय संपरिबुडे रम्मेसु गिरिकाणणेसु सुहं सुहेणं विहरसि) तुम अपने यथपति को बहुत प्यारे थे । गणिकारूप हस्तनियों के उदर प्रदेश पर वाल स्वभाव से तुम अपना शुण्डादण्ड रखे रहते थे सैकड़ों हथनियों से तुम सदा धिरे रहते थे। और उन्हीं के साथ अपना समय मनोहर पर्वतों में घूमते हुए सुख पूर्वक व्यतीत करते रहते थे। ॥सूत्र ४१॥ हे भेध ! तमे हाथीना स्याना ३५मा उत्पन्न प्या. (रत्तुप्पलरत्त मूमालए जासुमणारत्तपारिजत्त य लक्वारमसरसकुंकमसंजब्भरागवन्ने) तभा शश२ લાલ કમળની પિઠે લાલ રંગનું હતું અને સુકોમળ હતું. તમારે વર્ણ જપાકુમ લાલ પારિજાતના પુષ્પ, લાક્ષારસ, સરસ કુંકુમ અને સંધ્યાકાળના રંગ જેવો હતે. इट्टे नियम्स जुहाइणो गणियायारकरेणुकोत्थे अणेगहस्थिणिसय. संपरिघुडे रम्मेसु गिरिकाणणेसु मुहं सहेणं विहरसि) तमे तभा। यूथपतिना ખૂબજ લાડકવાયા હતા. ગણિકા રૂપ હાથણીઓના પેટ ઉપર સહજ બાળભાવથી પ્રેરાઈને તમે પિતાની સૂંઢ મૂકી રાખતા હતા. સેંકડે હાથણુઓથી તમે વીંટળાએલા રહેતા હતા અને તેમની સાથે જ વનવગડામાં અને મનહર પર્વતે ઉપર વિચરતા પિતાને વખત સુખેથી પસાર કરતા હતા. આ સૂત્ર “૪૧”
For Private and Personal Use Only