________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथास स चासौ मासश्चेति कर्मधारयः, तम्मिन ज्येष्ठमासे इत्यर्थः ‘पायवयंस समुहिएणं' पादपघर्षसमुत्थितेन, तत्र पादपाः वृक्षाः, तेषां घर्षः घर्षणं तेन वैशजालादीनां परस्परं पत्रन ननितातिसघर्षणेन समुत्थितः समुत्पन्नः, तेन, 'सुक्कतणपत्तकयवरमाम्यसंजोगदीविएणं' शुष्कतृणपत्रकचवरमारुतसंयोगदीवि. तेन, तत्र शुष्कतृणपत्ररूपः कचवरः मारुतः पवनः, तयोः संयोगः संमीलनं तेन दोपितः प्रज्वलितः, तेन, 'महाभयंकरेणं' महाभयङ्करेण-महाभयजनकेन, 'हुयवहेणं' हुतवहेन वह्निना 'वणदवजालासंपलित्तेस' वनदवज्वालासस दीप्तेषु-तत्र वनदवो वनाग्निः, तस्य ज्वालाः, ताभिः सम्प्रदीप्तेषु 'वणेमु' वनेषु 'धूमाउलासु' धूमाकुलासु-धूमव्याप्तासु 'दिसासु' दिशासु-चतुर्दिक्षु 'महावाय वेगेणं' महावात वेगेन भयंकरपवनाघातेन 'संघटिएमु' संघट्टितेषु संयुक्तेषु 'छिन्नजालेसु छिन्नज्वालेषुत्रुटितज्वालासमूहेषु 'आवयमाणेसु' आपतत्सु-सर्वतःसमापतत्सु पोल्लरुक्खेसु' शुपिरवृक्षेषु-सछिद्रक्षेयु 'अनोर' ( पायवघंससमुटिएणं ) वृक्षो क. गड़ से उत्पन्न हुई अर्थात्-पवन से हिलते हुए वंश आदि की परस्पर घर्षणा से पैदा हुई (सुक्क तण पत्त--कयवर- मारुयसंजोगदीविएणं) और शुष्क पत्र तथा तृणरूप कूडे में पवन के संयोग से उद्दीपित हुई एसी (महाभयंकरेणं ) महा विकराल (वणदवजाला) जंगल की अग्नि से (वणेसु संपलित्तेसु) वन के प्रदीप्त होने पर (दिसासु धूमाउलास) दिशाओं को धम से व्याप्त होने पर. तथा ( अंतो २ झिगायमाणेमु) भीतर ही भीतर जले हर (पोल्लरुक्खेसु) पोले वृक्षों के (महावाय वेगेणं) प्रबल वायु के वेग से ( संघट्टिएम) संघहित होकर (वयमाणे) जमीन पर गिर जाने पर तथा उनमे लगी हुई (छिन्नजालेसु) अग्नि ज्वाला के मूलमासे) च्येा भूसभासमां-78 महिनामा- (पायवघंससमुट्टिएणं) वृक्षाना પરસ્પરમાં અથડાવાથી ઉત્પન્ન થયેલી એટલે કે પવનથી હાલતા વાંસ વગેરેના પરસ્પર ઘર્ષ गुथी उत्पन्न येसी (सुक्कतणपत्तकयवरमोरूयसंजोगदीविएणं) सू। पiesi તેમજ ઘાસ વગેરેના કચરામાં પવનના સંગથી વિશેષરૂપથી ઉદીત થતા એવા ( महाभयंकरेणं) महा प्रय5 ((वणदवनाला ) पननी नयी (वणेसु संप. लित्तेसु) मासु सन्यारे सी यु (दिसासु धमाउलासु) हिशाम। धुभाथी व्यास 25 5 तेभा (अंतो २ झियायमाणेसु) मन्४२ सणात (पोल्लरुवखेसु) पातi वृक्षो (महावायवेगेणं ) लय ४२ ५वननी अयमयुथी ( सघटिएसु ) Aथाने ( आवयमाणेमु ) मीनदोस्त था गया ते ते
For Private and Personal Use Only