________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६९
अनगारधर्मामृतवर्षिणीटोका अ. १ सू. ४२ मेघमुनेर्हस्तिभववर्णनम् अन्ताऽन्तः = मध्यमध्ये 'ज्ञियायमाणे' ध्यायमानेषु = दद्यमानेषु 'मयकुहिय विण्ड किमियकदम नई विरगझीणपाणीयंतेसु' मृतकुथित विनष्टकृमिकर्दमनदी विरक क्षीणपानीयान्तेषु तत्र मृतैः शशक मृगादिभिः कथिताः = दुर्गन्धिताः विनष्टाः= विगतस्वभावाः- मलिनतां प्राप्ता इत्यर्थः, कृमिकर्दमाः = कृमियुक्त्तकर्दमाः कृमिव्याप्तपङ्काः, नदीनां तथा विवरकाणां गर्तानां च 'झीणपाणीयतेसु' क्षीणपानीयाः शुष्कजलाः अन्ताः पर्यन्तभागाः येषु तादृशेषु 'वर्णतेसु' वनान्तेषु = वनप्रदेशेषु 'भिंगारिंगदीणक दियर वेसु' भृङ्गारिकादोनक्रन्दितरवेपु=भृङ्गारिकाः= झिलिका, जिल्लीनामक कीटविशेषाः, तासां दीनाः=दुःखयुक्ताः=क्रन्दितरवाः= रोदनशब्दा यत्र तेषु तथा - 'खरफरूस अणिरिवाहिय विमग्गेसु' खरपरुपानष्टरष्टव्याहृतमायेतु-खरपरुपम् = अतिकर्कशम्, अनिष्टमप्रियं रिष्ठानां= |=काकानां व्याहृनं = शब्दितं यत्र ते तथा, विमाणीव =मत्रालानीवरक्तानि अग्नियोगात् अग्राणि अग्रभागाः येषां तादृशेषु 'दुमेसु = मेसु = वृक्षेषु = सम्पतिगिरिदशा वर्ण्यते - ' तव्हावस मुक्क पक्खपय डियाजिन्भतालय असंपुडियतु शांत हो जाने पर ( मयकुहियविणटुकिभियकद्दमनई वियर गरखीणपाणीयं ते सु वर्णतेसु) तथा मृत खरगोश हिरण आदि जानवरों के कलेवर के पड़े रहने के कारण दुर्गंधित बने हुए और इसी लिये पहिले से भी afe मलिन हुए नदियों के कदमों से तथा पानी के सूक जाने से कठिन प्रान्तवाले खडों से युक्त नून प्रदेश के होने पर ( भिंगोरिंग दीदीर ) तथा भृंगारकों के छिलियों के ) दीन आक्रंदन के शब्दों से ( खरफरुस अणिरिवाहियविर्विमग्गेसु) अति कर्कश, अभिय कौत्रों के कार का शब्दों से, एवं अग्नि की आभा से मवाल के समान लाल हुये पत्तों से युक्त (मेसु) वृक्षों के होने पर ( तपहावसमुपक्ख वृक्षोनी ( छिन्नजालेसु ) अग्निन्न्वाणाय शांत थया माह ( मयकुहियविण्ड किमिदमन विरगखीणपाणीयंतेसु वणंतेसु) तेभन भरण पाभेलां સસલાં, હુણ વગેરે પ્રાણીઓના અદગ્ધ શરીરથી દુર્ગંધ યુકત થયેલા અને એથી પહેલાં કરતાં પણ વધારે મિલન થયેલા નદીઓના કાઢવાથી તેમજ પાણી सूई वाथी उठा थयेला तटवाणा जाडाभोवाणा वन प्रदेशी थया त्यारे ( भिंगारिगदीणकंदीयरवेसु ) तेभर लुंगारना ( छिलियों के ) हीन छन સ્વરોથી (खररूणिरिवाहियवि मग्गेसु) अतीव श अप्रिय अगડાઓની કાકાથી અને અગ્નિની પ્રભાથી પ્રવાલ જેવા લાલરંગના પાંદડાંઓવાળા (qǹg) quì qui cuk (तहासमुक्क पक्ख पयडियजन्तालय असं
For Private and Personal Use Only