SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६७ अनगारधर्मामृतवर्षिणीटीका. अ १ सू. ३६ मेघमुनेर्हस्तिभववर्णनम् गयकलभिया णवण्हं मासाणं बहुडिपुठणाणं वसंतमासंमि तुमं पयापा। तए णंतुमं मेहा ! गब्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रतुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवन्ने इट्टे नियस्स जूहवइणो गणिया यारकरेण्कोत्थहत्थे अणेगह स्थिणिसयसंपारेखुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि ॥सू० ४१॥ टीका-'तएणं तुम मेहा !' इत्यादि ! ततः खलु हे मेघ ? 'त्वम्' त्व. मित्यस्य 'बहुहिं हथिणीहिं य जाव सद्धिं दिसोदिसि विप्पलाइत्था' इत्यग्रेण सम्बन्धः, 'अन्नया' अन्यदा अन्यस्मिन् ‘कयाई' कदाचित् कस्मिश्चिदवसरे ‘पाउस-परिसारत्त-सरय हेमंत वसंतेसु' पाड्वर्षारात्र शरद् हेमन्त-वसंतेषु-पाट-आषाढश्रावणौ वर्षारात्रः भाद्रपदाश्विनौ, शरत् कार्तिकमार्ग शीषौं, हेमन्तः पोपमाघौ, वसन्तः फाल्गुन-चैत्रौ, एतेषु 'कमेण' क्रमेण= अनुक्रमात् 'पंचसु उउसु' पञ्चसु ऋतुषु 'सगइकंतेमु' समतिक्रान्तेषु ग्रीष्मकालसमये-ज्येष्ठामूलमासे ज्येष्ठा, मूलं वा पौर्णमास्यां यत्र स ज्येष्ठामूलः, 'तएणं तुम मेहा' इत्यादि। टीकार्थ-(तएणं) इस के बाद ( मेडा) हे मेघ ! (तुमं) तुम (अन्नया कयाई ) किसी एक समय (पाउस, वरिसारत्त, सरय हेमंत, वसंतेसुकमेणं पंचसु उऊमु समइक्कंतेसु) आषाढ श्रावण रूप पाट ऋतु के भाद्रपद अश्विन रूप वर्षा रात्र के, कतिक मार्गशीर्ष रूप शरदऋतु के पौष माघ रूप हेमंत ऋतु के तथा फाल्गुन एवं चैत्र रूप वसंत ऋतु के क्रमशः समाप्त हो जाने पर (गिम्हकालसमयंसि) ग्रीष्म काल के समय में (जेहा मूलमासे ) ज्येष्ठामूलमास मे--ज्येष्ठ महिने में -- _lथ–'तएणं तुम मेहा' इत्यादि (तएणं ) त्या२ मा ( मेहा ) हे भेष ! (तुमं) तभै ( अन्नया कयाई) ये मते (पाउसवरिसारन, सरय, हेमंत, वसंतेमु कमेणं पंचसु उऊसु समइक्कतेसु) अषाढ श्रावण मासोनी प्रावृट-*तु, मायो भने अश्विन માસની વર્ષાઋતુ, કાતિક અને માર્ગશીર્ષ માસની શરદ ઋતુ, પિષ અને માઘ માસની હેમંત તુ તેમજ ફાગણ અને ચૈિત્ર માસની વસંત ઋતુ જ્યારે અનુક્રમે पसार २६ ४ (गिम्हकालसमयंसि ) अने नानी ऋतु आवी त्यारे (जेद्रा For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy