SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नाना अनगारधर्मामृतवर्षिणीटीका अ. १३. ३४ मेघकुमारदीक्षोत्सर्वानरूपणम् चितच्छवधारणादिककार्यकारणसामर्थ्य सपन्नेति सूचितम् । 'हिमस्ययकुंडेदुपगासं" हिमर जतकुन्देन्दुप्रकाशं, तंत्र - हिमं= तुपारः 'बर्फ' इति भाषायां, रजतं=रूप्यं, कुन्द:=कुन्दनाम्ना प्रसिद्ध श्वेतपुष्पम्, इंदु: - शरच्चन्द्रः, एतेषामित्र प्रकाशः=प्रभा यस्य तत्, 'सकोरेंटमलदाम' सकोरेण्ट माल्यदाम-कोरेण्टक पुष्प गुच्छ युक्तानि माल्यदामानि = पुष्पमालाः, तैः सह वर्तते इति तद्, 'धवलं’ धवलं = उज्जलं 'आयवत्तं' ओतपत्रं = छत्रं, गृहीत्वा 'सलीलं' लीलया सहितं स क्रीडमित्यर्थः, 'ओहारेमाणी२' अवधारयन्ती र=हरते धारयन्तीर 'चिह्न ' तिष्ठति । ततःखलु तस्य मेघकुमारस्य द्वे वरतरुण्यौ श्रृङ्गारागारचारुवेषे यात् कुशले शिविकां 'दुरुर्हति' दुरोहतः = आरोहतः, दुरुह्य मेघकुमारस्य 'उभओ पासिं' उभयोः पार्श्वयोः 'नागामणिकणगरयणमह रिहतवणिज्जुज्जल विचित्त दंडाश्रो' नानामणिकनकरत्नमहा है तपनीयोज्वलविचित्रदण्डे -तत्र मणयः=अनेकविधा मणयः पद्मरागादयः, कनकं = स्वर्ण, रत्नानि = कर्केतनादीनि च ययोः तौ, अतएव महार्है = बहुमूल्यौ तपनीयौज्वलौ - तपनीयं = पुष्प माला वाले धवल - उज्जवल आतपत्र -छत्र को लेकर बैठी हुई थी । (तरणं तम्स मेहस्म कुमारस्स दुवे वरतरुणीओ सिंगारा गारचा कवेसाओ जान कुसाओ सीयं दुरूति ) इसके बाद दो और वरतरुणीयां की जिनका वेष श्रृंगार के घर जैसा रमणीय था तथा जो अपने कार्य संपादन करने में कुशल थो मेवकुमार की उस पालखी पर चढ़ो - ( दुरुहित्ता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयण महरिहतवणिज्जुज्जलचिचित्तदंडाओ चिलियाओ सुहमत्ररदीहवालाओ संख-कुंदद गरय अमहिय फेणपुं जसन्निगामाओ चामराओ गहाय सलीलं ओहारे सागीओ २ चिति) चढकर वे मेघकुमार के दोनों तरफ नाना नील वैडूर्य आदि मणियोंवाले, स्वर्ण एवं कर्केतनादि रत्नोंवाले होने के कारण जो बहु मूल्यवान है, तथा तपे हुए स्वर्ण के समान जो विशेष वस छत्रने सर्धने--मेठी हुती. (तपणं तस्स मेहस्स कुमारस्स दुवे वरतरूणोओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दुरुहति) त्या माह में બીજી ઉત્તમ તરુણીએ—જેમના વેષ શ્રંગારના ઘર જેવાજ રમણીય હતા તેમજ જે પેાતાના કામને પુરૂ કરવામાં કુશળ હતી--મેઘકુમારની પાલખી ઉપર ચઢી, ( दुरुहिता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिहत वणिज्जुज्जलविचितदंडाओ चिलियाओ सुहुमवरदीहवालाओ मखकं ददगरयअमयमहिय फेण पुंजसन्निगासाओ चोमराओ गहाय सलीलं ओहारेमाणीओ २ चिट्ठेति ) यढीने भेधडुभारनी અને માજુએ–અનેક નીલ વૈય વગેરે મણિઓવાળા, સુવર્ણ અને કેતન વગેરે રત્નોવાળા તપાવેલા ૫૧ For Private and Personal Use Only રે
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy