________________
Shri Mahavir Jain Aradhana Kendra
२९८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्म कथासूत्रे
अटुंगम दयाओ, उम्मदियाउ उम्मज्जिम मंडियाओ य । व्रण्य - चुणिय- पीसिय, - कीलाकारी य दवगारीं ॥ १२ ॥
'अहंगमद्दियाओ' अष्टाङ्गनर्दिकाः=अष्टावङ्गमर्दिकाः सामान्यतोऽङ्गमर्दनकारिण्यो दास्यः (१७१) उम्मदियाउ' उन्मर्दिकाः विशेषतोऽङ्गमर्दनकारिण्यः (१७२) 'उम्मज्जिग' उन्मज्जिकाः-स्नापिकाः (१७३) 'मंडिया' मण्डिकाः = मण्डनकारिण्यः 'वण्णग चुण्णय पीसिय' वर्णकचूर्णकपेषिकाः, तत्र वर्णकपेषिका :- चन्दनपेषणकारिण्यः (१७५) चूर्णकपेषिकाः = चूर्णो गन्धद्रव्य तस्य पेषिका : (१७६) कीला कारीय क्रीडाकारिकाः (१७७) 'दवगारी' द्रवकारिकाः=हास्यकारिण्यः ( १७८ ) अङ्गमर्दिकादयः प्रत्येक मष्टसंख्यकाः दास्यः ॥ १२ ॥ उत्थावियाउ तह नाइल कोडविणी महासिणी । भंडारि अज्जधारी, पुष्पधरी पाणीयधरी य || १३||
'उत्थाविया' उत्थापिकाः - उत्थापनं= जागरणं तस्य कारिकाः (१७९) तथा - 'नाडइल' नाटकिनी - नाटयकारिण्यः १८०) कोडविणी' कौडुम्बिन्य:कर्मचारिण्यः (१८१) 'महाणसिणी' महानसिन्यः = पाकसंपादिकाःः (१८२) 'भंडारि ' भाण्डारिण्यः - कोशाध्यक्षाः (१८३) 'अजधारि' अब्जधारिका:= क्रीडार्थ कमलधारिणः (१८४) 'पुष्पधरी' पुष्पधारिकाः = क्रीडाद्यर्थ पुपधायः (१८५) 'पाणिगरी य' पानीपधारिका 'झारी' इति प्रसिद्धस्य जलपात्रम्य धारिका इत्यर्थः (१८६) उत्थापिकादयः प्रत्येकमष्टसंख्यकाः ||१३||
For Private and Personal Use Only
विशेष रूप से अंग का मर्दन करने वाली दासियां आठ आठे, स्नान कराने वाली दासियाँ आठ आठ, मडन कराने वाली दासियां आठ आठ, वर्णक-चन्दन घिसने वाली दासियां आठ आठ, चूर्ग-गंध द्रव्य विशेषपीसनेवाली दासियां आठ आठ, और हँसी मझाक करने वाली दासियां आठ आठे - उत्थावि-सोते से उठाने वाली दासियां आठे आठ, नाटय करने वाली दासियां आठ आठ, घर का काम काज करने वाली दामीयां अठआठ रसोई का काम करने वालीं पाचिकाएँ आठ आठ, क्रीडा के निमित्त कमल लेकर खडी रहने वाली दासियां आठ आठे । क्रीडा के निमित्त पुत्र लेकर खडी रहने वाली दासियां आठ आठ, पानी से भरी આઠ આઠ દાસીએ, ચૂર્ણ –ગન્ધ દ્રવ્ય વિશેષ ઘસનારી આઠ આઠ દાસી, આઠ આડ અનેક જાતની ક્રીડા કરનારી દાસીએ, હાસ્ય વિનાદ કરનારી આઠ આંઠ દાસીઓ, ઉત્થાવિ–આઠ આઠ સૂતેલાને જગાડનારી દાસીઓ, આઠ આઠ ઘરનું કામ કરનારી દાસીઓ, રસાઇ ધરમાં કામ કરનારી આઠ આઠ પરિચારીકાઓ, ભ ́ડારમાં કામ કરનારી આઠ આઠ દાસી, ક્રીડાને માટે કમળ હાથમાં લઈને ઊભી રહેનારી આઠ આઠ દાસીએ. ક્રીડાને માટે પુષ્પ લઇને ઉભી રહેનારી આઠ આઠ દાસીએ,