SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टाका. अ.१ २३ मेवकुमारपालनादिवर्गनम् २९९ यलकारिय सेनाकारियाभो अभंतरीउ बाहिरिया। पडिहारी मालारी, पेसणकारीउ अट्ठ ॥१४॥ 'बलकारिय' बलकारिका: व्यायामकारिण्यः (१८७) सेनाकारियाओ' शय्याहारिका:=पुष्षादिभिः शय्या रचनाकारिण्यः (१८८) 'अभंतरीउ बाहि. रिया पडिहारी' आभ्यन्तरिकाः प्रतिहारिकाः, बाह्याः प्रतिहारिकाः तत्राभ्यन्तरिका प्रतिहारिकाः आभ्यन्तरे पाहरिकाः (१८८) बाह्याः प्रतिहारिकाःबहीप्रदेशे माहरिकाः (१९०) 'मालारो' मालाकारिका:-(५९१) पेसण कारीउ' प्रेषणकारिका: कार्यसम्पादनार्थ बाहि गन्तुं नियोजन प्रेषणं तस्य कारिकाः (१९२) बलकारिकादयः प्रत्येकमष्टसंख्यकाः । एवं तासामष्टानां राजकन्यकानां मध्ये पत्येकस्याः मातापितरौ (१९२) द्विनवत्यधिकशतपदार्थान् प्रत्येकमष्टसंख्यकान् संकलनया (१५३६) षट्त्रिंशदघिकपञ्चदशशतात्मकान् मेयकुमाराय यौतुके 'दहेज' इति प्रसिद्ध करमोचन समये दत्तवन्तौ तेषामष्ट संख्या गुणनेन सर्व संकलनया ते पदार्थाः (१२२८८) द्वादशसहस्त्राणि अष्टाशीत्यधिकं शतद्वयं च भरन्ति ॥१४॥ हुई झारी को लेकर उपस्थित होने वाली दासियां आठ आठे -बल कारि-व्यायाम करने वाली दासियां आठ आठे, पुष्पादिक द्वारा शय्या की रचना रचने वाली दासियां आठ आठ, भीतर और बाहर पहरा देने वाली दासिया आठ, आठ, माला बनाने वाली दासियां आठ आठ, किसी काम के लिये बाहर भेजने के काम में नियुक्त हुई दासियां आठ आठ, इस प्रकार ८ (आठ) कन्याओं के माता पिताने कुल ये १९२, चीजें प्रीति दान में मेघकुमार को दी। ये सब चीजें आठ पाठ की संख्या में प्रत्येक कर से मिली-ईस तरह १९२, को ८ से गुणित करने पर १५३६, चीजें उस मेघकुमार को दहेज में उनकी ओर से प्राप्त हुई। ये આઠ આઠ પાણી ભરેલી ઝારીઓ લઈને હાજર રહેનારી દાસીઓ, બલકાયિ-વ્યાયામ કરનારી આઠ આઠ દાસીઓ, પુષ્પ વગેરેથી શાની રચના કરનારી આઠ આઠ દાસીએ, બહાર અને અંદર ચેકી કરનારી આઠ આઠ દાસીએ. આઠ આઠ માળાઓ બનાવનારી દાસીઓ, કઈ પણ કામને માટે બહાર મેકલવામાં આવનારી આઠ આઠ દાસીઓ, આ પ્રમાણે આઠ કન્યાઓના માતા પિતાએ બધી થઈને ૧૨ વસ્તુઓ મેઘકુમારને પ્રીતિદાન (દહેજ) માં આપી. આઠ આઠની સંખ્યામાં દરેક વસ્તુ તેને આપવામાં આવી. આ રીતે ૧૯રને આઠની સાથે ગુણ્યા કરીએ તે ૧૫૩૬ વસ્તુઓ મેઘકુમારને પ્રીતિદાનમાં તેમના તરફથી મલી, આ સંખ્યા એક જ માતાપિતા દ્વારા એક કન્યાને માટે For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy