SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनगारधर्मामृतवर्षि टीका अ, १ सू. २३ मेघकुमारपालनादिनिरूपणम् स्त्रोत्पन्नाः १५, 'मुरुंडी' मुरुण्डय: = मुरुण्ड देशोत्पन्नाः १६, 'सबरीओ' शबर्यः =शबर देशोत्पन्नाः १७ 'पारसी' पारस्यः- पारस देशोत्पन्नाः १८, (१४४१६१ ) एता: किरातिकादिकाः अनार्यदेशोन्पन्ना अष्टादारादास्यः प्रत्येकमष्टसंख्यका इति भावः ॥ १०॥ छत्तधरी वेडीओ, चामरघर तालियंटयधरीओ । स करोडिया धरीओ, खीराई पच घाईओ ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir २९७ 'छत्तवरी' छत्रधारिण्यः 'चेडीओ' चेटयः - दास्यः (१६२), :'चमरघर' चामरधराः - चामरधारिण्यो दास्यः (१६३), 'तालियंटयधरीओ' तालवृन्तकधराः = तालपत्र निर्मितव्यजनधारिण्यः (१६४), 'सकरोडिया घरीओ' सकरोटिकाधराः = करोटिकाः =थगिकाः 'गनदानी' इति प्रसिद्धाः तासां धराःधारिकास्ताभिः मह, सकरोटिकाधराः= := स्थगिकाधारियोऽपि तत्रामन्नित्यर्थः (१६५), खिराsaur क्षीरादि पञ्चध त्र्यः - क्षीरधात्र्यः १, मण्डनधाभ्यः २, मज्जनधात्र्यः ३, क्रीडनधाञ्यः४, अङ्काः ५ (१६६-१७०) छत्रधरादयः सर्वाः प्रत्येक मष्टसंख्यकाः || ११| छत्तधरी चेडीओ इत्यादि । छत्र धारण करने वाली दासी आठ आठे, चामर धारण करनेवाली दासी आठे आठे, ताडपत्र निर्मित बोजना ढोरने वाली दासी आठे आठ, पानी दानी लेने वाली दासियां आठ आठ, क्षीर धात्री आठे आठे, मंजन धात्रियां आठ आठ, क्रीडनधात्रियां आठ आठ; अंक धात्रियां आठ आठ, मंडनघात्रियां आठ आठ, अटुंगमदियाओ उम्मदियाउ इत्यादि सामान्य रूप से अंग का मर्दन करने वाली दासियां आठ आठ, 'छत्तधरी इत्यादि । આ આઠે છત્ર ધારણ કરનાર દાસી, આ આઠુ ચમર ધારણ કરનાર દાસીઆ, આઠે આઠ તાડપત્રના અનેલા પંખા નાખનાર આઠ આઠુ પાણી આપનાર દાસીએ, આ આ ક્ષીરધાત્રી, આઠે આ મંજન ધાત્રી, આ આઠ ક્રીડન ધાત્રીએ 8 અંકે ધાત્રીએ, આ For Private and Personal Use Only अहं गमद्दियाओ इत्यादि । આઠે આઠ સામાન્યરૂપે અંગ મન કરનારી દાસીએ, આઠ આઠ સ્નાન કરાવનારી દાસીએ, આઠ આઠે મડન કરાવનારી દાસીએ, વર્ણચન્દ્રન ઘસનારી ३८
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy