________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
अनगारधर्मामृतवर्षिणी टोका अ.१ १७ अकालमेघदोहदनिरूपणम् २२५ भारगिरिपवए तेणामेव उवागच्छइ, उपागच्छित्ता वेभारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य धणेसु य वणसंडे. सु य रुक्खेसु य गुच्छेसु य गुम्मेसुयलयासु य वल्लीसु य कंदरासु यदरीसु य चुण्ढीसुयदहे य जूहेसु य कच्छेसु य नईसु य नईसंगमेसु य विवरेसु य अच्छमान य पेच्छमाणी य मजमाणी य पत्ताणिय पुफाणि य फलाणी यपलवाणि गिण्हमाणी य गिण्हावेमाणीय माणेमाणीय अग्धायमाणीयार जमाणीय परिभाएमाणीय वेभारगिरिपाय मूले दोहलं विणेमाणी सव्वओ समंता आहिंडइ।तएणं धारिणीदेवी विणीयदोहला सपन्नदोहला संपुन्न दोहला संमाणिय दोहला जाया यवि होत्था। तएणं से धारिणी देवी सेयणयगंधहत्थिं दूरूढा समाणा सेणिएणं रन्ना हस्थिखंधवरगएणं पिट्टओ पिटुओ समणुगम्ममाणमग्गा हयगय जाव रवेण जेणेव रायगिहे नयरे तेणेव ऊवागच्छइ उवागच्छित्ता रायगिहं नयरं मज्झमज्झेणं जेणामेव सएभवणे तेणामेव उवागच्छइ, उवागच्छि त्ता विउलाई माणुस्साई भोगभोगाइं जाव विहरइ ॥१७॥सू॥
टीका--'तएणं सा' इत्यादि । ततःखलु सा धारिणी देवी श्रेणिकेन राशा एवमुक्ता सती हृष्टतुष्टा यत्रैव मज्जनगृहं स्नानगृहं तत्रैवोपागच्छति, 'तएणं सा धारिणी देवी' इत्यादि
टीकार्थ-(तएणं सा धारिणी देवी सेणिएणं रन्ना एवं वृत्ता समाणी) इसके बाद वह धारिणी देवी श्रेणिक महाराज के इस प्रकार कहे जाने पर बहुत अधिक प्रमुदित मनवाली होती हुई (जेणामेब मज्जणघरे सेणेव उवागच्छद) 'तएणं सा धारिणी देवी' त्याल टी-(त एणं सा धारिणी देवी सोणिएणं रन्ना एवं बुत्ता समाणी) ત્યારપછી ધારિણીદેવી શ્રેણિક રાજાના આ વચને સાંભળીને અત્યંત પ્રસન્ન થયા, અને जेणामेव मज्जणघरे तेणेव उवागच्छइ) ज्यां स्नान हेतु त्या पक्षांच्या (उवागच्छित्ता)
For Private and Personal Use Only