________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
ज्ञाताधर्म कथाास
'तणं' तत्=तस्मात् खलु त्वं हे देवानुप्रिये ! एतम् अकालदोहदं 'विणेहि' विनय पूरय ॥१६||मू०॥
मूलम्त एणं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्टतुट्रा जेणामेव मजणघरे तेणेव उवागच्छइ उवागच्छित्ता मजणघरं अणुपविसइ अणुपविसित्ताअंतो अंते उस व्हाया कयवलिकम्मा कयकोउयमंगलपाएच्छित्ता कि ते वरपोयपत्तणेउर जाव आगासफालिय समपभं, अंसुयं वियत्था सेयणयं गंधहत्थि दुरूढा समाणी अमयमहियफेणपुंजसपिणगसाहिं सेयचामरवालवीयणीहिं कीइजमाणीर संपत्थिया। तएणं से सेणिए राया हाए जाव सस्सिरीए. हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचाम राहिं वीइज्जमाणाहिं धारिणों देवीं पिट्रो अणुगच्छइ। तएणं सा धारिणी देवी सेणिएणं रन्ना हत्थिखंधवरगएणं पिटूओ पिट्टओ समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिखुए महया भडचडगरविंदपरिक्खित्ता सठिवड्ढाए सव्वजईए जाव दुंदुभिनिग्घोसनादियरवेणं रागिहे नयरे सिंगाडगतिगचउकचञ्चर जाव महापहेसु नगर जणेणं अभिनंदिजमाणा२ जेणामेव वे.
जाकर उससे इस प्रकार कहने लगे-(एवं खलु देवानुप्पिए सगजिया जाव पाउसमिरी पाउन्भूया, तण्णं तुमं देवाणुप्पिए ?-एयं अकाल दोहलं विणेहि) देवा तुपिये ? सनित आदि पूर्योक विशेषणोंवाली प्रारष श्री (वर्षाऋतु) प्रकट हो गई है । सो हे देवानुप्रिये ? अब तुम अपने अकालोद्भूत दोहले की पूर्ति करो । “मूत्र १६"
हवानी पासे गया, भने वा साया 3-(एवं खलु देवानुप्पिए, सगजिया जाव पाउससिरी पाउन्भूया, तण्णं तुमेदेवाणुप्पिए! एयं अकालदोहलं विणेहि) હે દેવાનું પ્રિયે ! સગર્જિત વગેરે પૂર્વોકત વિશેષણોવાળી વર્ષાઋતુની શેભા પ્રકટ થઈગઈ છે. માટે હે દેવાનુપ્રિયે! તમે હવે તમારા અકાળદેહદની પૂર્તિ કરે. સૂત્ર “૧૬
For Private and Personal Use Only