________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
ज्ञाताधमकथाङ्गसूत्रे
देवाणप्पिया! अहं इहं हव्वमागए, संदिसाहिणं, देवाणुप्पिया ! किं करेमि? किं दलयामि? किं पयच्छामि? किं वा ते हियइच्छि यं? तएणं से अभयकुमारे तं पुव्वसंगइयं देवं अंतलिक्खपडि. वन्नं पासित्ता हट्टतुट्टे पोसहं पारेइ, पारित्ता करयल संपरिगहियं अंजलिकट्ठ एवंवयासी-एवं खलु देवाण प्पिया! मम चुल्लमाउयाए धारिणी देवीए अयमेयारूबे अकालडोहले पाउब्भूए धन्नाओ णं ताओअम्मयाओ तहेव पुव्वगमेणं जाव विणिज्जामि । तन्नं तुमं देवा. णुप्पिया! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि। तएणं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुटू० अभयकुमारं एवं वयासी-तुमण्णं देवाणुप्पिया! सुणिव्वुय वीसत्थे अच्छाह, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं दोहलं विणेभि-त्तिक? अभयस्स कुमारस्स अंतियाओ प डिणिक्खमइ, पडिणिक्खमित्ता उत्तरपुरस्थिमेणं वेभारपब्वए वेउव्विय समु घाएणं समोहणइ. समोहणित्ता संखेजाइं जोयणाई दंड निस्सरइ। जाव दचंपि वेउव्वियसमुग्घाएणं समोहणइ समोहणित्ता खिप्पामेव सर्गाजयं स विजयं सफासयं तं पंचवन्नमेहणिणाओवसोहियं दिव्वंपाउससिरिं विउव्वेइ, विउवित्ता जेणेव अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ताअभय कुमारं एवं वयासी-एवं खलु देवा. णुप्पिया! मए तव पियट्टयाए सगजियासविजुया सफुसिया दिव्या पाउससिरी विउव्विया, तं विणेउणं देवाणुप्पियो। तव चुल्लमाउया धारिणि देवी अयमेयारूवं अकालडोहलं। तएणं से अभयकुमारे
For Private and Personal Use Only