________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ ११५ अकालमेघदो हदनिरूपणम्
२११
द्राणाम्, 'असंरवयपरिमाणनामधेज्जाणं' असंख्यपरिमाणनामधेयानाम्= नामधारिणा मसंख्यातानां द्वोपसमुद्राणां 'मज्झकारेणं' मध्यकारेण= मध्य भागेन 'विईत्रयमाणे' व्यतिव्रजन् समुल्लङ्घयन्- दिव्यगत्या गच्छन्नित्यर्थः, 'उज्जयंते पभाए विमलाए जीवलोगे' उद्योतयन् प्रभयाऽऽविमलया जीवलोकं = विमलया= निर्मलया प्रभया = निजतेजसा जीवलोकं = तिर्यकलोकं उद्योतयन् = प्रकाशयन् 'रायगिहं पुरवरं च ' राजगृहं पुर वरं च = सकलनगर श्रेष्ठं राजगृहनगरं प्रकाशयुक्तं कुर्वन्, 'अभयस्स तस्स पासं ओवयइ दिव्वरूत्रधारी' तस्य अभयस्य पौषधशालायां कृतपौषधस्य पा=समीपे 'श्रवयति = अवतरति दिव्य रूपधारी देवः, उपागत इत्यर्थः || १५ || २ ||
मूलम् - तपणं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाई सखि - खिणियाई पवरवत्थाई परिहिए एक्को ताव एसो गमो, अण्णोऽवि गमो ताए उकिडा तुरियाए चवलाए चंडाए सीहाए उदुयाए जइite छेयाए दिव्वाए देवगईए जेणामेव जंबूदीवे२ भारहे वासे जेणा मेव दाहिणभर रायागिहे नयरे पोसहसालाए अभये कुमारे तेणामेव उवागच्छइ, उवागच्छित्ता अंत लिक्खपडिवन्ने दसद्धवन्नाई सखिखिणियाई पवरवत्थाई परिहिए अभयं कुमारं एवं व्यासी- अहन्नं देवाणुपिया ! पुव्यसंगइए सोहम्मकप्पावसी देवे महढिए नष्णं तुमं पोसहसालाए अमभतं परिहित्ताणं ममं मणसि करेमाणे चिट्टसि तं एसणं
विमलाए जीवलोगं रायगिहं पुरवरं च अभयस्य तस्स पास ओवयइ दिव्त्ररूपधारी) असंख्यात द्वीप समुद्रों के होता हुआ तथा अपनी निर्मल प्रभो से तिर्यक लोक को एवं समस्त नगरों में श्रेष्ठ राजगृह नगर को प्रकाशिन करता हुआ उस अभयकुमार के पास पौषधशाला मे आया || १५।
लोग रायगिहं पुरवरं च अभयस्स य तस्स पास ओवयई दिव्यरूपधारी) અસંખ્યાતદ્વીપ સમુદ્રની વચ્ચે પસાર થતા અને પેાતાની નિળ કાન્તિથી તિય કલાક અને સમસ્ત નગરામાં ઉત્તમ એવા રાજગૃહ નગરને પ્રકાશિત કરતા તે દેવ અભયકુમારની પાસે પૌષધશાળામાં આવ્યા "સૂત્ર ૫૧પા
For Private and Personal Use Only